SearchBrowseAboutContactDonate
Page Preview
Page 886
Loading...
Download File
Download File
Page Text
________________ ४०८ प्रज्ञापनासूत्रे २६, सौधर्मे कल्पे देवाः संख्येयगुणाः २७, सौधर्मे कल्पे देव्यः संख्येयगुणाः २८, भवनवासिनो देवाः असंख्येयगुणाः २९, भवनवासिन्यो देव्यः संख्येयगुणाः३०, अस्याः रत्नप्रभायाः पृथिव्या नैरयिकाः असंख्येयगुणाः ३१, खेचर पञ्चेन्द्रियतिर्यगूयोनिकाः पुरुषाः असंख्येयगुणाः ३२, खेचरपञ्चन्द्रियतिर्यग्योनिक्यः संख्येयगुणाः ३३, स्थलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः संख्येयगुणाः ३४, स्थलचरपञ्चेन्द्रियतिर्यग्योनिक्यः संख्येयगुणाः ३५, जलचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषाः संख्येयगुणाः ३६, जलचर पञ्चेन्द्रियतिर्यग्योनिक्यः संख्येय. कप्पे देवीओ संखिज्जगुणाओ) ईशान कल्प में देवियां संख्यातगुणी (सोहम्मे कप्पे देवा संखिज्जगुणा) सौधर्मकल्प में देव संख्यातगुणा (सोहम्मे कप्पे देवीओ संखेज्जगुणाओ) सौधर्मकल्प में देवियां संख्यात गुणी (भवणवासी देवा असंखेज्जगुणा) भवनबासी देव असंख्यातगुणा (भवणवासिणीओ देवीओ संखेज्जगुणाओ) भवनवासिनी देवीयां संख्यातगुणी (इमीप्ते रयणप्पभाए पुढवीए नेरइंया असंखिज्ज गुणा) इस रत्नप्रभा पृथिवीके नारक असंख्यातगुणा) (खयर पंचिंदियतिरिक्खजोणिया) खेचर पंचेन्द्रिय तिर्यचयोनिक (पुरिसा) पुरुष (असंखिज्जगुणा) असंख्यातगुणा (खयरपंचिंदिय तिरिक्खजोणिणीओ असंखिज्जगुणाओ) खेचर पंचेन्द्रिय तिर्यंचनियां संख्यातगुणा (थलयरपंचिंदिय तिरिक्खजोणिया संखिज्जगुणा) स्थलचर पंचेन्द्रिय तिर्यंच पुरुष संख्यातगुणा (थलयर पंचिंदिय तिरिक्खजोखिणीओ संखिज्जगुणाओ) स्थलचर पंचेन्द्रिय तिर्यचस्त्रियां संख्यातगुणी (जलयर पंचिंदियतिरिक्खजोणिया पुरिसा संखिज्जगुणा) जलचर पंचेन्द्रिय (ईसाणे कापे देवीओ सखिज्जगुणाओ) शान ४८५मा हेवियो स च्याती छ (सोहम्मे कप्पे देवा संखिज्जगुणा) सौध ४६५मा हे। सयातमा छे. (सोहम्मे कप्पे देवीओ संखेज्जगुणाओ) सौधर्म ४६५मा हेविया सभ्यात छ. (भवणवासो देवा असंखेज्जगुणा) मनवासी । मस च्यात छ. (भवणवासिणीओ देवीओ संखेज्जगुणाओ) सवनवासिनी हेवासास यात छ. (इमीसे रयणापभाए पुढवीए नेरइया असखिज्जगुणा) मा २त्नप्रभा पृथ्वीना नाहै। मस च्यात छ. (खहयरपंचिदियतिरिक्खजोणिया) २२ ५ येन्द्रिय तियय योनि (पुरिसा) ५२५ (असंखिज्जगुणा) २५ यात छे. (खहयर पंचिदिय तिरिक्वजोणिणीओ संखिज्जगुणाओ) मेय२ ५ येन्द्रिय तियय सीयोसयात छे. (थलयापचिंदियतिरिक्खजोणिया पुरिसा संखिज्जगुणा) २थसय२ ५येन्द्रिय तिय" ५३५ सयाता॥छ (थलयरपंचिंदियतिरिक्खजोणिणीओ संखिज्जगणाओ) स्थाय२ ५येन्द्रिय तिर्थय लियो सध्याती छे. (जलयर पंचिं.
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy