SearchBrowseAboutContactDonate
Page Preview
Page 843
Loading...
Download File
Download File
Page Text
________________ प्रमैोधिनी टीका पद ५ . १४ डिप्रदेशिकपुद्गलपर्यायनिरूपणम् ८५१ गाहणगाणं' तत् अथ केनार्थेन केन कारणेन एवं उक्तरीत्या कथ्यते यद् जघन्यावगाहनकानां ‘असंखिज्जप एसियाणं' असंख्येयप्रदेशिकानां पुद्गलस्कन्धानां 'अणता पज्जवा पण्णत्ता' अनन्ताः पर्यवाः प्रज्ञप्ताः कथिता इति भगवानुत्तरयति 'गोयसा !" हे गौतम ! 'जहण्णोगाहणए असंखेज्जपएसिए खंधे नदण्णोगाहणगस्स असंखिज्जप एसियस्स संधस्स दव्वट्टयाए तुल्ले' जघन्यावगाहनकोऽसंख्येयप्रदेशिकः स्कन्धो जघन्यावगाहनकस्य असंख्येप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, 'परसट्टयाए चउद्वाणवडिए' प्रदेशार्थतया चतुःस्थानपतितो भवति, 'ओगाहणद्वयाए तुल्ले' अवगाहनार्थतया अवगाहनापेक्षया तुल्यो भवति, 'ठिईए चउट्टाणवडिए ' स्थित्या चतुःस्थानपतितो भवति, 'वण्णाइ उवरिल्लफासेहिय छट्टाणवडिए' वर्णादिभिः उपरितनचतु स्पर्शेव-शीतोष्णस्निग्धरूक्ष स्पर्शपर्यवैः पट्स्थानपतितो भवति, 'एवं उक्कोसो गाइणए वि, एवं - जघन्यावगाहनका संख्येयप्रदेशिकस्कन्धवदेव उत्कृष्टावगाहनको गौतम - हे भगवन् ! ऐसा कहने का क्या हेतु है ? भगवान् - हे गौतम! जघन्य अवगाहना वाला असंख्यातमदेशी पुद्गलस्कंध दूसरे जवन्य अवगाहनावले असंख्यात प्रदेशी पुद्गल स्कंध से द्रव्य की अपेक्षा तुल्य है । प्रदेशों की अपेक्षा चतुःस्थानपतित होता है, अवगाहना की अपेक्षा तुल्य हैं, स्थिति की अपेक्षा स्निग्ध चतुःस्थानपतित होता है और वर्ण, गंध, रस तथा शीत, उष्ण, और रूक्ष स्पर्श की अपेक्षा से षट्स्थानपतित होता है। जघन्य अवगाहना वाले असंख्यातप्रदेशी पुद्गलस्कंध के समान ही उत्कृष्ट अवगाहना वाले असंख्यात प्रदेशी स्कंध की प्ररूपणा समझ लेनी चाहिए' मध्यम अवगाहना वा ले अर्थात् अकाश के दो શ્રી ગૌતમસ્વામી-હે ભગવન્ ! એમ કહેવાના શે। હેતુ છે? શ્રી ભગવાન્—હે ગૌતમ ! જઘન્ય અવગાહનાવાળા અસખ્યાત પ્રદેશી એક પુદ્ગલ સ્કન્ધ ખીજા જઘન્ય અવગાહનાવાળા અસંખ્યાત પ્રદેશી પુગલ સ્કન્ધથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે. પ્રદેશોની અપેક્ષાએ ચતુસ્થાન પતિત ખને છે. અવગાહનાની અપેક્ષાએ તુલ્ય છે. સ્થિતિની અપેક્ષાએ ચતુઃસ્થાન यतित गर्ने छे भने वर्षा, गंध, रस, तथा शीत, प्यु, स्निग्ध भने ३क्ष સ્પર્શની અપેક્ષાએ ષડ્થાનપતિત થાય છે. જઘન્ય અવગાહનાવાળા અસ’ખ્યાત પ્રદેશી પુદગલ સ્કન્ધના સમાનજ ઉત્કૃષ્ટ અવગાહનાવાળા અસંખ્યાત પ્રદેશી સ્કન્ધની પ્રરૂપણા સમજી લેવી જોઇએ મધ્યમ અવગાહનાવાળા અર્થાત્ આકાશના એથી લઇને સખ્યાત પ્રદેશેમાં
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy