SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका पद ५ सू.०१३ परमाणुपुद्गलपर्यायनिरूपणम् प्रदेशिकस्कन्धानाम् अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति ‘से केणटेणं भंते ! एवं वुच्चइ-असंखेज्जपएसियाणं अणंता पज्जवा पण्णत्ता?' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावद, एवम्-उक्तरीत्या, उच्यते यत्-असंख्येय प्रदेशिकस्कन्धानामनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् आह-गोयमा !' हे गौतम ! 'असंखेजपएसिए खंधे असंखेज्जपएसियस्स खंधस्स दवढयार तुल्ले' असंख्येयप्रदेशिकः स्कन्धः, असंख्येयप्रदेशिकस्य स्कन्धस्य द्रव्यार्थतया तुल्यो भवति, प्रत्येकञ्च द्रव्यमनन्तपर्यायमितिन्यायेन असंख्येयप्रदेशिकस्कन्धस्यापि द्रव्यत्वेन अनन्तपर्यायसंभवात्, 'पएसट्टयाए चउहाणवडिए' प्रदेशार्थतया असंख्येयभागसंख्येयभागसंख्येयगुणासंख्येयगुणैः प्रदेशापेक्षया असंख्येयप्रदेशिकस्कन्धस्य चतुःस्थानपतितत्वमसेयम् 'ओगाहणट्टयाए चउहाणवडिए' अवगाहनार्थतया चतु:स्थानपतितो भवति, अत्रापि असंख्यातसंख्यातभाग संख्यातासंख्यातगुणैश्चतु:स्थानपतितत्वं वोध्यम् "ठिईए चउहाणवडिए' स्थित्या अवस्थानापेक्षया, असंख्येयप्रदेशिकः स्कन्धश्चतुःस्थानपतितो भवति, ‘वण्णाइ उवरिल्लचउफासेहिय छटाणवडिए' गौतम-हे भगवन ! किस कारण से ऐसा कहा गया है कि असंख्यातप्रदेशी स्कंधों के अनन्त प्रदेश हैं ? भगवान्-हे गौतम ? एक असंख्यातप्रदेशी स्कंध दूसरे असंख्यातप्रदेशी स्कंध से द्रव्य की अपेक्षा तुल्य है । प्रदेशों की अपेक्षा से एक असंख्यात प्रदेशी स्कंध दूसरे असंख्यातप्रदेशी स्कंध से चतः स्थानपतित होता है, अवगाहना की अपेक्षा से भी चतुःस्थानपनित होता है, अर्थात् असंख्यातभागहीन, संख्यातभागहीन, संख्यातगुण हीन और असंख्यातगुण हीन है । स्थिति की अपेक्षा भी चतुःस्थानपतित है । वर्ण आदि से तथा उपर्युक्त चार शीत, उष्ण, स्निग्ध और रूक्ष स्पर्शो से पदस्थानपतित होता है। શ્રી ગૌતમસ્વામી–હે ભગવન ! શા કારણે એવું કહ્યું છે કે અસ ખ્યાત પ્રદેશી સ્કના અનન્ત પ્રદેશ છે ? શ્રી ભગવાન-હે ગૌતમ ! એક અસંખ્યાત પ્રદેશી સ્કન્ધ બીજા અસંખ્યાત પ્રદેશી કન્યથી દ્રવ્યની અપેક્ષાએ તુલ્ય છે. પ્રદેશની અપેક્ષાએ એક અસંખ્યાત પ્રદેશી અન્ય બીજા અસંખ્યાત પ્રદેશી સ્કન્ધથી ચતુઃસ્થાન પતિત થાય છે. અવગાહનાની અપિકાએ પણ ચતુઃસ્થાન પતિત થાય છે અર્થાત્ અસંખ્યાત ભાગહીન, રખ્યાત ભાગહીન, સ ખ્યાત ગુણહીન અને અસંખ્યાત ગુણહીન છે. સ્થિતિની અપેક્ષાએ પણ ચતુઃસ્થાન પતિત છે. વર્ણ આદિધી તથા ઉપર્યુક્ત શીત, ઉષ્ણ, સ્નિગ્ધ અને રૂક્ષ એ ચાર સ્પર્શથી પ્રસ્થાન પતિત થાય છે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy