SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ ઉંટ प्रशोधनासूत्रे अथ रूप्यजीव पर्यवान् प्ररूपयितुमाह - 'रूवि अजीवपज्जवाणं भंते ! कइविहा पण्णत्ता ? हे भदन्त ! रूप्यजीक्पर्यवाः खलु कतिविधाः प्रज्ञप्ताः ? भगवान् आहगोयमा ! 'हे गौतम ! 'चउविहा पण्णत्ता' रूप्य जीवपर्यवा अतुर्विधाः प्रज्ञप्ताः, 'तं जहा - खंधा, 'खंधदेसाः परसा, परमाणुपोग्गला' तद्यथा - स्कन्धाः स्कंध - देशाः, स्कन्ध प्रदेशाः परमाणु पुद्गलाच, गौतमः पृच्छति - 'ते णं भंते! किं संखेज्जा, असंखेज्जा अनंता ? 'हे भदन्त ! ते खलु स्कन्धादयः प्रत्येकं किं संख्येयाः असंख्येयाः अनन्ता वा भवन्ति ? भगवानाह - 'गोयमा !' हे गौतम ! 'नो संखेजा, नो असंखेज्जा, अनंता' स्कन्धादयो नो संख्येयाः, नो वा असंख्येयाः अपि तु अनन्ता भवन्ति, गौतमस्तत्र कारणं पृच्छति - ' से केणद्वेणं भंते ! एवं बुच्चइनो संखेज्जा, नो असंखेज्जा, अणता ? 'हे भदन्त ! तत् - अथ, केनार्थेन - कथं तावद् एवमुक्तरीत्या, उच्यते यत्-स्कन्धादयो नो संख्येयाः, नो वा असंख्येयाः अपि तु अनन्ता भवन्तीति ? भगवान् आह - 'गोयमा ! हे गौतम ! 'अणता गौतम स्वामी प्रश्न करते हैं- भगवन ! रूपी - अजीव के कितने पर्याय कहे है ? भगवान् ! उत्तर देते हैं - हे गौतम ! रूपी - अजीव के पर्याय चार प्रकार के कहे हैं- स्कंध, स्कंधदेश, स्कंध प्रदेश और परमाणुपुद्गल । गौतम - हे भगवन् ! स्कंध आदि क्या संख्यात हैं, या असंख्यात हैं अथवा अनन्त हैं ? भगवान् - हे गौतम ! न संख्यात हैं, न असंख्यात हैं, किन्तु अनन्त होते हैं । गौतम - हे भगवन ! किसकारण से ऐसा कहा जाता है, कि स्कंध आदि संख्यात नहीं असंख्यात भी नहीं परन्तु अनंत हैं ? શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવન્ । રૂપી અજીવના કેટલા પર્યાય ४ह्या छे ? શ્રી ભગવાન્ ઉત્તર આપે છે-હે ગૌતમ ! રૂપી અજીવના પર્યાય ચાર अडारना उह्या छे-छे–२४न्ध, २४न्धहेश, सुन्ध प्रदेश, भने परमाणु युद्दगस. શ્રી ગૌતમ-હે ભગવન્ ! સ્કન્ધ આદિ શુ' સંખ્યાત છે અગર અસંખ્યાત છે અથવા અનન્ત છે? શ્રી ભગવાન્—હે ગૌતમ । ન સ`ખ્યાત છે, ન અસંખ્યાત છે, પણુ અનन्त होय छे. શ્રી ગૌતમ—હે ભગવન્ ! શા કારણે એમ કહેવાય છે કે સ્કન્ધ આદિ સખ્યાત નહીં' અસ`ખ્યાત પણ નહીં' પરન્તુ અનન્ત છે ?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy