SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ stratfunी टीका पद ५ सू. ११ मनुष्यपर्यायनिरूपणम् ७६७ गौतमः पृच्छति - ' जहणोहिनाणीणं भंते ! मणुस्साणं केवइया पज्जवा पण्णत्ता ?' हे भदन्त ! जवन्यावधिज्ञानिनां मनुष्याणां कियन्तः पर्यवाः प्रज्ञप्ताः ? भगवान् आह - 'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यावधि - ज्ञानिनां मनुष्याणामनन्ताः पर्यवाः प्रज्ञप्ताः गौतमः पृच्छति - ' से केणट्टेणं भंते ! एवं goat - जहणोहिनाणीणं मणुस्साणं अणता पज्जवा पण्णत्ता ?' हे भदन्त ! तत्-अथ केनार्थेन - कथं तावत् एवम् उक्तरीत्या उच्यते यत् - जघन्यावधि - ज्ञानिनां मनुष्याणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः १ इति, भगवान् आह - 'गोयमा !' हे गौतम ! 'जहणोहिनाणी सणुस्से जहण्णो हिनाणिस्स मणसस्स दव्वट्टयाए तुल्ले' जघन्यावधिज्ञानी मनुष्यो जघन्यावधिज्ञानिनो मनुष्यस्य द्रव्यार्थतया तुल्यो भवति, 'पट्टया तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए तिद्वाणवडिए ' अवगाहनार्यतया - शरीरोच्छ्रयापेक्षया, त्रिस्थानपतितो भवति, 'ठईए तिद्वाणवडिए ' स्थित्या - आयुकर्मानुभवलक्षण स्थित्यपेक्षया, त्रिरथानपतितो भवति, 'वण्णगंधर सफासपज्जवेहिं' वर्णगन्धरसस्पर्शपर्यवः 'दोहिं नाणेहिं छट्टावडिए' वर्णगन्धरसस्पर्शपर्यवैः, द्वाभ्यां ज्ञानाभ्याम् -मति श्रुतज्ञानरूपाभ्यां षट्स्थानपतितो भवति, 'ओहिनाणपज्जवेहिं तुल्ले' अवधिज्ञानपर्यवैस्तुल्यो भवति, 'मणपज्जवनाणपज्जवेहिं छाणवडिए' मनः पर्यवज्ञानपर्यवै पदस्थानपतितो भवति, 'तिहिं दंसणेहिं छट्टाणवडिए' त्रिभिर्दर्शनैः पदस्थानपतितो भवति, गौतम - हे भगवन् ! जघन्य अवधिज्ञानी मनुष्य के कितने पर्याय हैं ? भगवान् हे गौतम! अनन्त पर्याय कहे हैं, गौतम - हे भगवन् ! ऐसा कहने का क्या कारण है ? भगवान् — हे गौतम! जघन्य अवधिज्ञानी मनुष्य जघन्य अवधि ज्ञानी मनुष्य से द्रव्य और प्रदेशों की दृष्टि से तुल्य होता है, अवगाहना की दृष्टि से त्रिस्थानपतित, स्थिति की दृष्टि से त्रिस्थानपतित वर्ण, रस, गंध और स्पर्श के पर्यायों से तथा दो जानों से पदस्थान શ્રી ગૌતમસ્વામી-હે ભગવન્ । જઘન્ય અવધિજ્ઞાની મનુષ્યના કેટલા પર્યાય છે? શ્રી ભગવાન્—હે ગૌતમ અનન્ત પર્યાય છે. શ્રી ગૌતમસ્વામી-હે ભગવાન્ । એમ કહેવાનું શું કારણ છે ? શ્રી ભગવાન્—ડે ગૌતમ જઘન્ય અવધિજ્ઞાની મનુષ્ય જઘન્ય અવધિજ્ઞાની મનુષ્યથી દ્રવ્ય અને પ્રદેશેાની દૃષ્ટિએ તુલ્ય થાય છે, અવગાહનાની દષ્ટિએ ત્રિસ્થાન પતિત, સ્થિતિની દૃષ્ટિએ ત્રિસ્થાન પતિત, વં, રસ; ગ ́ધ સ્પના
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy