SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका पद ५ सू.९ हीन्द्रिय पर्यायनिरूपणम् इति पृच्छा, भगवान् आह-'गोयमा !' हे गौतम ! 'अणंता पज्जवा पण्णत्ता' जघन्यावगाहनकानां द्वीन्द्रियणाम् -अनन्ताः पर्यवाः प्रज्ञप्ताः, गौतमः पृच्छति'से केणटेणं भंते ! एवं बुच्चइ' हे भदन्त ! तत्-अथ, केनार्थेन-कथं तावत् एवम्-उक्तरीत्या, उच्यते-'जहण्णोगाहणगाणं वे इंदियाणं अणता पजवा पण्णत्ता?' जधन्यावगाहनकानां द्वीन्द्रियाणाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ? इति, भगवान् उत्तरयति-'गोयमा !' हे गौतम । 'जहन्नीगाहणए बेइंदिग्' जघन्यावगाहनको द्वीन्द्रियः 'जहणोगाहणगस्त चेइंदियस्य दवट्टयाए तुल्ले' जघन्यावगाहनकस्य द्वीन्द्रियस्य द्रव्यार्थतया तुल्यो भवति, 'पएसट्टयाए तुल्ले' प्रदेशार्थतया तुल्यो भवति, 'ओगाहणट्टयाए तुल्ले' अवगाहनार्थतया शरीरोच्यतया तुल्यो भवति, "ठिईए तिहाणवडिए' स्थित्या-आयुः कर्मानुभवलक्षणस्थित्यपेक्षया त्रिस्थानपतितो भवति, 'बाणगंधासफासपज्जवेहिं दोहि नाणेहिं दोति अन्नाणेहिं' वर्णगन्धरस स्पर्शपर्यवैः द्वाभ्यां ज्ञानाभ्याम्, द्वाभ्यामज्ञानाभ्याम् 'अचक्दसणजीवों के कितने पर्याय हैं ? भगवान् उत्तर देते हैं-हे गौतम ! अनन्न पर्याय हैं। गौतम पुनः प्रश्न करते हैं-हे भगवन् ! किस कारण ऐसा कहा जाता है कि जघन्य अवगाहना वाले द्वीन्द्रियों के अनन्त पर्याय हैं। भगवन्-हे गौतम ! एक जघन्य अवगाहना बाला द्वीन्द्रिय दूसरे जघन्य अवगाहना वाले द्वीन्द्रिय से द्रव्य की दृष्टि से तुल्य है. प्रदेशों की दृष्टि से भी तुल्य है, अवगाहला से भी तुल्य है, क्योंकि दोनों जघन्य अवगाहना वाले हैं और जघन्य अवगाहना का एक ही रूप होता है। उसमें कोई न्यूनाधिरता का संभव नहीं है। आय कर्म के अनुभवरूप स्थिति की दृष्टि से त्रिस्थानपतित होता है। वर्ण, गंध, શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે હે ભગવદ્ ' જઘન્ય અવગાહનાવાળા દ્વીન્દ્રિય જીવેના કેટલા પર્યાય છે ? શ્રી ભગવાન ઉત્તર આપે છે–દે ગોતમ ! અનન્ત પર્યાય છે. શ્રી ગૌતમ પુનઃ પ્રશ્ન કરે છે-શા કારણે એમ કહેવાય છે કે જઘન્ય અવગાહના વાળા હીન્દ્રિયેના અનન્ત પર્યાય છે? શ્રી ભગવાન–હેગૌતમ ! એક જઘન્ય અવગાહનાવાળા દીન્દ્રિય બીજા જઘન્ય અવગાહનાવાળા દોન્દ્રિયથી દ્રવ્યની દષ્ટિએ તુલ્ય છે, પ્રદેશોની દષ્ટિએ પણ તુલ્ય છે, અવગાહનાથી પણ તુલ્ય છે, કેમકે અને જઘન્ય અવગાહના વાળા છે અને જઘન્ય અવગાહનાનું એક જ ૩૫ હેાય છે. તેમા કેઈમ્યુનાધિતાનો સંભવ નથી. આયુકર્મના અનુભવ રૂપ રિતિની દષ્ટિથી ત્રિધાન પતિત થાય प्र० ८८
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy