SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ४४ अंशीपनास्त्र पाक्षिक तिर्यग्योनिकानां दक्षिणस्यां दिशि समुत्पादेन शुक्लपाक्षिकाणाञ्च स्तोकानामति पूर्वोत्तरपश्चिमदिग्भाविनो ब्रह्मलोकवैमानिकदेवाः सर्वस्तोका भवन्तीति भावः तेभ्यः 'दाहिणेणं .असंखेजगुणा' दक्षिणेन-दक्षिणस्यां दिशि ब्रह्मलोक वैमानिकदेवा असंख्येयगुणा भवन्ति, तत्र बहूनामेव कृष्णपाक्षिकाणां समुत्पादात् , ____ अथ दिगनुपातेन लान्तकवैमानिकदेवानामल्पवहुत्वं प्ररूपयति-'दिसाणुवाएणं सव्वत्थोवा देवा लंतए कप्पे पुरच्छिमपच्चस्थिम उत्तरेण' दिगनुपातेन -दिगपेक्षया सर्वस्तोकाः-सर्वेभ्योऽल्पाः वैमानिका देवाः लान्तके कल्पे पौरस्त्य पश्चिमोत्तरेण-पूर्वस्यां पश्चिमायामुत्तरस्याश्च दिशि भवन्ति, तेभ्यो 'दाहिणेणं असंखेजगुणा' दक्षिणेन-दक्षिणस्यां दिशि लान्तकवैमानिक देवा असंख्येयगुणा भवन्ति, तत्र वहूनां कृष्णपाक्षिकाणां समुत्पादात् , ___ अथ दिगनुपातेन महाशुक्रवैमानिकदेवानामल्पवहुत्वं प्ररूपयति-'दिसाणुवाएणं सन्वत्थोवा देवा महासुक्के कप्पे पुरच्छिमपच्चत्थिम उत्तरेणं' दिगनुपातेन-दिगनुसरणेन, सर्पस्तोकाः-सर्वेभ्योऽल्पाः वैमानिका देवाः महाशुक्रे कल्पे पौरस्त्यपश्चिमोत्तरेण पूर्वस्यां पश्चिमायाम् उत्तरस्याञ्च दिशि भवन्ति, तेभ्यो दिशा में सब से कम देव हैं तथा दक्षिण दिशा में उनकी अपेक्षा असंख्यात गुणा देव हैं, क्योंकि वहां बहुत कृष्णपाक्षिक उत्पन्न होते हैं। लान्तक कल्प के देवों का अल्पबहुत्व-लान्तक कल्प में पूर्व, पश्चिम और उत्तर दिशा में सबसे कम देव हैं तथा दक्षिण में उनसे असंख्यातगुणा हैं । इसका कारण पूर्ववत् ही समझ लेना चाहिए। महाशुक्र कल्प के देवों का अल्पबहुत्व-महाशुक्र नामक कल्प में पूर्व, पश्चिम और उत्तर दिशाओं में सब से कम देव हैं तथा दक्षिण में उनसे असंख्यात गुणा हैं, क्यों कि दक्षिण दिशा में बहुसंख्यक બ્રહ્મલોકમાં પૂર્વ પશ્ચિમ અને ઉત્તર દિશામાં બધાથી ઓછા દેવ છે તથા દક્ષિણ દિશામાં તેમની અપેક્ષાએ અસંખ્યાત ગુણ છે, કેમકે ત્યાં ઘણા કૃષ્ણ પાક્ષિક ઉત્પન્ન થાય છે. લાન્તક દેવેનું અપ બહુવ–લાન્તક કલ્પમાં પૂર્વ પશ્ચિમ અને ઉત્તર દિશામાં બધાથી ઓછા દેવ છે તથા દક્ષિણમાં તેનાથી અસંખ્યાત ગણું છે તેનું કારણ પૂર્વવત્ સમજી લેવું જોઈએ. મહાશુક કલ્પના દેવેનું અ૫હત્વ–મહાશુક નામક કક૫માં પૂર્વ પશ્ચિમ અને ઉત્તર દિશાઓમાં બધાથી ઓછા દેવ છે તથા દક્ષિણમાં તેનાથી અસ ખ્યાત ગણુ છે, કેમકે દક્ષિણ દિશામાં બહુસંખ્યક કૃષ્ણ પાક્ષિક ઉત્પન્ન થાય છે,
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy