SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ प्रयापनास तेभ्यः-उत्तरेणं असंखेजरणा' उत्तरेण-उत्तरस्यां दिशि वैमानिका देवाः असंख्येयगुणा भवन्ति, तत्र पुप्पावकीर्णक विमानानां चाहल्यात् असंख्येययोजनविस्ताराच्चेत्याशयः, तेभ्योऽपि 'दाहिणेणं विसेसाहिया' दाक्षिणेन-दक्षिणस्यां दिशि विशेषाधिका वैमानिकदेवाः भवन्ति, तत्र कृष्णपाक्षिकाणां बाहुल्येन गमनात् , ___ अथ दिगनुपातेन ईशानवैमानिकदेवानामल्पवहुत्वं प्ररूपयति-'दिसाणुवाएणं सव्वत्थोबा देवा ईसाणे कप्पे पुरच्छिमपच्चत्थिमेणं' दिगनुपातेनं-दिगपेक्षया सर्वस्तोका:-सर्वेभ्योऽल्पाः वैमानिका देवा ईशाने कल्पे पौस्त्यपश्चिमेन -पूर्वस्यां पश्चिमायाश्च भवन्ति, तेभ्यः-'उत्तरेणं असंखेज्जगुणा' उत्तरेण-उत्तरस्यां दिशि ईशाने कल्पे वैमानिका देवा असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः तेभ्योऽपि-'दाहिणेणं विसेसाहिया' दक्षिणेन-दक्षिणस्यां दिशि ईशाने कल्पे वैमानिक देवा विशेषाधिका भवन्ति, तत्र कृष्णपाक्षिकानां प्राचुर्येण गमनात् , __ अथ दिगनुपातेन सनत्कुमारकल्प वैमानिकदेवानामल्पबहुत्वमाह-दिसाणुचाएणं सव्वत्थोवा देवा सणंकुमारे कल्पे पुरच्छिमपच्चत्थिगण' दिगनुपातेन -दिगनुसरणेन, सर्वस्तोका:-सर्वेभ्योऽल्पाः वैमानिका देवाः सनत्कुमारे कल्पे पौरस्त्यपश्चिमेन-पूर्वस्या पश्चिमायाञ्च दिशि भवन्ति, तेभ्य:-'उत्तरेणं असंखेज्जगुणा' उत्तरेण-उत्तरस्यां दिशि सनत्कुमारवैमानिकदेवा असंख्येयगुणा अधिकता से गमन होता है। ईशानकल्प के वैमानिक देवों का अल्पवहुत्व-दिशाओं की अपेक्षा सबसे कम देव ईशानकल्प में पूर्व और पश्चिम दिशा में हैं, उत्तर में उनसे असंख्यात गुणित है, इसका कारण पहले बतलाया है वही समझना चाहिए । दक्षिण में उनसे भी विशेषाधिक हैं, क्यों कि वहीं कृष्णपाक्षिकों का प्रचुरता से गसन होता है। सनत्कुमार कल्प के देवों का अल्पबहुत्व-सबसे कल देव सनत्कुमार कल्प में पूर्व और पश्चिम दिशा में हैं, उत्तर में उनसे असंख्यात વાળા છે. દક્ષિણમાં તેમનાથી પણ વિશેષાધિક છે. કેમકે દક્ષિણ દિશામાં કૃષ્ણ પાક્ષિકેતુ અધિકતાથી ગમન થાય છે. ઇશાન કલ્પના વિમાનિક દેવેનું અલ્પ-બહત્વ–દિશાઓની અપેક્ષાએ બધાથી ઓછા દેવ ઈશાન કલ્પના પૂર્વ અને પશ્ચિમ દિશામાં છે, ઉત્તરમાં એનાથી અસ ખ્યાત ગુણિત છે, તેનું કારણ પહેલાં જે બતાવ્યું છે તે જ સમજવું જોઈએ દક્ષિણમાં તેમનાથી પણ વિશેષાધિક છે કેમકે ત્યા કૃષ્ણપાક્ષિકોની પ્રચુરતાથી ગમન થાય છે. સનકુમાર કલ્પના દેવેનું અલ્પ બહ–બધાથી ઓછા દેવ સનકુમાર કલ્પના પૂર્વ અને પશ્ચિમ દિશામાં છે, ઉત્તરમાં તેમનાથી અસ ગ્યાત ગણું
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy