SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ प्रमैययोधिनी टीका पद ५ सू.४ असुरकुमाराणां पर्यायनिरूपणम् ५८१ पर्यवैः, उष्णस्पर्शपर्यवैः, स्निग्धस्पर्शपर्यवेः, रूक्षस्पर्शपर्यवैः, आभिनियोधिकज्ञानपर्यवैः, श्रुतज्ञानपर्यवैः, अवधिज्ञानपर्यवैः, मत्यज्ञानपर्ययः, श्रुतानानपर्यवेः, विभङ्गज्ञाऽपर्यवैः, चक्षुर्दर्शनपर्यवैः, अचक्षुर्दर्शनपर्यवैः, अबधिदर्शनपर्यवैश्च पदस्थानपतिता भवन्ति तत् एतेनार्थेन नागकुमारादीनाम् अनन्ताः पर्यवाः प्रज्ञप्ताः ॥ सू० ३॥ पृथिवीकायिकादि पर्यववक्तव्यता ___ मूलम्-पुढविकाइयाणं मंते ! केवइया पजना पण्णता ? गोयमा । अणंता पज्जया पण्णता से केणटेणं भंते ! एवं बुच्चइ पुढविकाइयाणं अणंता पजवा एण्णता ? गोयमा ! पुढविकाइए पुढ. कायइयस्स दव्वट्टयाए तुल्ले पएसटुयाए तुल्ले ओगाहणल्याए सिय हीणे सिय तुल्ले लिय अन्महिए। जइ हीणे असंखिजइभा. गहीणे वा संखिज्जइभागहीनो वा संखिज्जगुणाहीणे, असंखिजगुणहीणे वा अह अब्भहिए असंखिजई लागअहिए वा संखिज इभागअन्भहिए वा संखिजगुण असहिए वा ठिईए तिटाणवडिए सिय हीणे सिय तुल्ले सिय अमहिए जइहीणे असंखिज्ज भागहीणे वासंखिजभागहीणे वा, संखिजगुणहीणे वा अह अभहिए असंखिजइसाग अन्अहिए वासंखिज्जइमाग अब्भहिए वा संखिजगुण अभहिए वा ३ण्णेहिं गंधेहिं रसेहिं फासेहिं मइ अण्णाणपज्जवेहिं सुय अण्णाणपनवेहिं अचाबुदसणपज्जवेहि छट्टाणवडिए । आउकाइयाण मंते ! केवइया पज्जवा पण्णता ? गोयमा ! अणंता पज्जवा पाणता से केणणं अंते ! एवं पर्यायों, लघुस्पर्श पर्यायों, शीतस्पर्श पर्यायो, उष्णत्पर्श पर्यायों, स्निग्ध स्पर्श और रूक्षस्पर्श पर्यायों से तथा आमिनिबोधिकज्ञान, श्रुतज्ञान, अवधिज्ञान, मत्यज्ञान शुनाज्ञान, विज्ञान, चक्षुदर्शन, अचक्षुदर्शन और अवधिदर्शन के पर्याय से प्रधानपतित हीनाधिक हैं । इस हेतु से नागकुमार आदि के अनन्त पर्याय हैं ॥३॥ આમિનિબાધિકજ્ઞાન, કૃતજ્ઞાન, અવધિજ્ઞાન, મત્વજ્ઞાન થતાજ્ઞાન, વિભાગજ્ઞાન, ચક્ષુદર્શન, અક્ષદર્શન અને અવધિનના પર્યાથી પધાન પતિત હીના ધિક છે. એ હેતુએ નાગકુમાર આદિન અનત પર્યાય છે. ૩ થી
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy