SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे क्षया परिपूर्णपञ्चधनु शतप्रमाणः संख्येयगुणाभ्यधिको भवति, एवमेव एको नैरयिकोऽपर्याप्तावस्थायामगुलस्यासंख्येयभागावगाहे वर्तते अपरस्तु उच्चस्त्वेन पश्चधनुःशतप्रमाणोऽङ्गुलासंख्येयभागश्चासंख्येयेन गुणितः सन् पञ्चधनुःशत प्रमाणो भवति, तस्मात् अपर्याप्तावस्थायामङ्गलासंख्येयभागप्रमाणेऽवगाहे वर्तमानः परिपूर्णपञ्चधनुःशत प्रमाणापेक्षया असंख्येयगुणहीनो भवति पञ्चधनु शतप्रमाणस्तु तदपेक्षयाऽसंख्येयगुणाभ्यधिको भवति 'ठिईए सिय हीणे सिय तुल्ले सिय अब्भहिए' स्थित्या-स्थित्यपेक्षया नैरयिको नैरयिकस्य स्यात् कदाचित्-अनेकान्तेन हीनो भवति, स्यात् कदाचित् तुल्यो भवति, स्यात्-कदाचित्-अभ्यधिको भवति, तथा च यथाऽवगाहनया हानौ वृद्धौ च चतुःस्थानपतितः प्रतिपादिस्तथा स्थित्यापि प्रतिपादनीयः, तदेव विशदयनाह-'जइहीणे असंखिज्जइभागहीणेचा, संखिज्जइभागहीणे वा' यदा स्थित्यपेक्षया एको नैरयिकोऽन्य नैरयिकापेक्षया हीनो विवसौ धनुष की अवगाहना वाला अंगुल का असंख्यातवां भाग असंख्यात से गुणित होकर पांच सौ धनुष बनता है। अतएव अपर्याप्त अवस्था में अंगुल के असंख्यातवें भाग अवगाहना में वर्तमान नारक परिपूर्ण पांच सौ धनुष की अवगाहना वाले नारक से असंख्यातगुण हीन होता है और पांच सौ धनुष की अवगाहना वाला उससे असंख्यातगुणा अधिक होता है। स्थिति की अपेक्षा से भी कोई नारक किसी नारक से कदाचित् हीन, कदाचितू तुल्य और कदाचित् अधिक होता है। जैसे अवगाहना की अपेक्षा चतु:स्थानपतित (चउठाणवडिया) हीनाधिकता का प्रतिपादन किया गया है, उसी प्रकार स्थिति की अपेक्षा से भी समझ लेना चाहिए । स्पष्टीकरण करते हुए शास्त्रकार कहते हैं-यदि हीन है तो असंख्यातभाग हीन या संख्यातमाग हीन होता है अथवा ગાહનાવાળે છે, અંગુલને અસંખ્યાતમો ભાગ અસ ખ્યાતથી ગુણિત થઈને પાચસો ધનુષ બને છે. તેથી જ અપર્યાપ્ત અવસ્થામાં આ ગુલના અસંખ્યાતમા ભાગની અવગાહનામાં વર્તમાન નારક પરિપૂર્ણ પાસે ધનુષની અવગાહનાવાળા તેમનાથી અસંખ્યાતગણ અધિક હેાય છે. સ્થિતિની અપેક્ષાએ પણ કઈ નારક કેઈ નારકથી કદાચિત હીન કદાચિત તુલ્ય અને કદાચિત્ અધિક હોય છે. જેમ અવગાહનાની અપેક્ષાએ ચતુસ્થાન પતિત. (चउठाणवडिए) डीन अघितानु प्रतिपादन ४२पामा मावेस छ. मे प्रारे સ્થિતિની અપેક્ષાએ પણ સમજી લેવું જોઈએ. સ્પષ્ટીકરણ કરતા શાસ્ત્રકારો કહે છે જે હીન હેતે અસંખ્યાત ભાગ અગર સંખ્યાત ભાગ હીન હોય છે
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy