SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रेमयवोधिनी टीका पद ३ सू.२ विशेषता जीवानामल्पवहुत्वम् सेयाः, एव मुत्तरोतर पृथिवीरपि अधिकृत्य विचारणीयम् तेभ्योऽपि पष्टपृथिवी पूर्वोत्तरपश्चिमदिग्भाविभ्यो नैरयिरेभ्यः 'दाहिणणं असंखजगुणा' दक्षिणेनदक्षिणस्यां दिशि पष्ठया एव पृथिव्याः नैरयिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, 'दाहिणिल्ले हितो तमाए पुढवीए नेरइए हितो पंचमाए धूमप्प माए पुढवीए नेरइया पुरच्छिम पच्चस्थिम उत्तरेणं असंखेज्जगुणा' दाक्षिणात्येभ्यस्तमायाः प्रथिव्या नैरयिकेभ्यः पञ्चम्याः धृमप्रभायाः पृथिव्या नैरयिकाः पोरस्त्यपश्चिमोत्तरेण-पूर्वस्यां पश्चिमायाम् उत्तरस्याञ्च असंख्येयगुणा भवन्ति, तेभ्योऽपि तस्या एव पञ्चमधुमप्रमायाः पृथिव्याः 'दाहिणेणं असंखेज्जगणा' दक्षिणेनदक्षिणस्यां दिशि दाक्षिणात्या नैरयिका असंख्येय गुणा भवन्ति, प्रागुक्तयुक्तेः, 'दाहिणिल्ले हितो धूमप्पभा पुढवी नेरद एहितो चउत्धीए पंकप्पभाए पुढवीए नेरइया पुरच्छिप पच्चत्थिम उत्तरेणं असंखेज्जगुणा' दाक्षिणात्ये यो धूमप्रभा पृथिवी नैरयिकेभ्यश्चतुर्थ्याः पङ्कनभाया पृथिव्याः नैरयिकाः पौरस्त्यपश्चिमोत्तरेण पूर्वस्यां पश्चिमायाम् उत्तरस्याञ्च दिशि असंख्येयगुणा भवन्ति, तेभ्योऽपि तस्या एव चतुर्थ पङ्कप्रभायाः पृथिव्याः नैरयिका 'दाहिणेणं असंखेज्जगुणा' दक्षिणेन -दक्षिणस्यां दिशि दाक्षिणात्या इत्यर्थः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, दिशा के नारक असंख्यातगुणे कहे गए हैं। षष्ठी पृथिवी के पूर्व, पश्चिम एवं उत्तर दिशा के नारकों की अपेक्षा दक्षिण के नारक असंख्यातगुणा हैं। छठी तमा पृथिवी के दक्षिण के नारकों की अपेक्षा पांचवीं धूमप्रभा पृथिवी के पूर्व, पश्चिम उत्तर के नारक असंख्यातगुणा हैं । और धूमप्रभा के दक्षिण दिशा के नारक इन से भी असंख्यातगुणा हैं । दक्षिण दिशा के धूमप्रभा पृथिवी के नारकों की अपेक्षा चौथी पंकप्रभा पृथिवी के पूर्व, पश्चिम और उत्तर दिशा के नारक असंख्यातगुणा हैं । दक्षिण दिशा में धूमप्रभा पृथिवी के नारकों की अपेक्षा पंकप्रभा पृथिवी के पूर्व, पश्चिम और उत्तरदिशा के नारक असंख्यातगुणा हैं और इसी पंकप्रभा के दक्षिण दिशा के છઠી પૃથ્વીના પૂર્વ પશ્ચિમ તેમજ ઉત્તર દિશાના નારકની અપેક્ષાએ દક્ષિણના નારક અસંખ્યાત ગુણ છે. છઠી તમામૃથ્વીના દક્ષિણના નારકની અપેક્ષાએ પાંચમી ધૂમપ્રભા પૃથ્વીના પૂર્વ, પશ્ચિમ ઉત્તરમાં નારક અસંખ્યાત ગુણ છે અને ધૂમપ્રભાની દક્ષિણ દિશાના નારક તેનાથી પણ અસંખ્યાત ગુણ છે. દક્ષિણ દિશાના ધૂમપ્રભા પૃથ્વીને નારની અપેક્ષાએ ચોથી પંકપ્રભા પૃથ્વીના પૂર્વ પશ્ચિમ અને ઉત્તર દિશાના નારક અસંખ્યાત ગુણા છે. દક્ષિણ દિશાના ધૂમપ્રભ પૃથ્વીના નારકની અપેક્ષાએ પંકપ્રભા પૃથ્વીના પૂર્વ, પશ્ચિમ અને ઉત્તર દિશાના નારક અસંખ્યાત ગુણ છે અને તેજ પંકપ્રભાની દક્ષિણ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy