SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ___प्रथापनासूत्रे विशेषाधिका भवन्ति, तत्र भवन नैरयिकावासबाहुल्येन प्रभूतरन्ध्रसंभवात्, तेभ्योऽपि 'दाहिणेणं सिसेसाहिया' दक्षिणेन-दक्षिणस्यां दिशि वायुकायिकाः विशेषाधिकाः भवन्ति, उनरदिगपेक्षया दक्षिणरयां दिशि भवननरकावासानामतिप्राचुर्यात् इत्याशयः, अथ दिगनुपातेन वनस्पतिकायिकानामल्पवहुत्वं प्ररूपयितुमाह-'दिसाणुवाएणं सनत्थोवा वणरसदकाइया पच्छत्यिमेणं' दिगनुपातेन-दिगपेक्षया, सर्वस्तोका:-सर्वेभ्योऽल्पाः वनस्पतिकायिकाः पश्चिमेनपश्चिमायां दिशि, तत्र गौतमहीपरात्वेन तस्मिन् जलाभावेन वनरपतिकायिकाभावः, तेभ्यः 'पुरच्छिमेणं विसेसाहिया' पौरस्त्येन-पूर्वस्यां दिशि बनस्पतिकायिका विशेषाधिका भवन्ति, तत्र गौतमद्वीपाभावेन प्रभूतोदक सम्भात् तेभ्योऽपि 'दाहिणेणं विसेसादिया' दक्षिणेन-दक्षिणस्यां दिशि वनस्पतिकायिका विशेषाधिका भवन्ति, तत्र चन्द्रसूर्यद्वीपाभावेन प्रचुरजलसदभावात् वनस्पतिकायिकबाहल्यसम्भवः, तेभ्योऽपि 'उत्तरेण विसेसाहिया' उत्तरेण-उत्तरस्यां दिशि वनस्पतिकायिका विशेषाधिका भवन्ति, तत्र मानससरः सद्भावेन प्रभूवहाँ नारकावालों की बहुलता होने से रन्ध्र अधिक हैं । दक्षिण में उत्तर की अपेक्षा भी वायुकायिक विशेषाधिक हैं, क्योंकि दक्षिण में भवनों और नरकावासों की अत्यन्त प्रचुरता है। दिशाओं की अपेक्षा सब से कम वनस्पतिकायिक पश्चिम दिशा में हैं, क्योंकि वहाँ गौतम द्वीप होने से जल की कमी है और जल कम होने से वनस्पतिकाथिक जीव भी कम हैं । पश्चिम की अपेक्षा पूर्व दिशा में वनस्पतिकायिक विशेषाधिक हैं, क्यों कि गौतमहीप न होने से वहां जल अधिक है । दक्षिण में बनस्पतिकायिक उनसे भी विशेषाधिक हैं, क्योंकि चन्द्रद्वीप एवं सूर्यठीप का अभाव होने से वहां जल की प्रचुरता है और इस कारण वनस्पतिकायिकों की बहुलता है। उत्तर दिशा में दक्षिण की अपेक्षा भी विशेषाधिक છે. દક્ષિણમાં ઉત્તરની અપેક્ષાએ પણ વાયુકાયિક વિશેષાધિક છે, કેમકે દક્ષિણમાં ભવને અને નારકાવાસની અત્યન્ત પ્રચુરતા છે. દિશાઓની અપેક્ષાએ બધાથી ઓછા વનસ્પતિકાયિક પશ્ચિમદિશામાં છે, કેમકે ત્યા ગૌતમઢીપ હોવાથી પાણીની તંગી છે તેથી વનસ્પતિકાયિક જીવ પણ ઓછા છે. પશ્ચિમની અપેક્ષાએ પૂર્વ દિશામાં વનસ્પતિકાયિક વિશેષાધિક છે કેમકે ગૌતમ ઢીપ ન હોવાથી ત્યાં જલ અધિક છે. દક્ષિણમાં વનસ્પતિ કાયિક તેમનાથી વિશેષાધિક કેમકે ચન્દ્ર દ્વીપ તેમજ સૂર્યદ્વીપને અભાવ હોવાથી ત્યા જળની પ્રચુરતા છે અને આ કારણે વનસ્પતિકાચિકેની બહુલતા છે. ઉત્તર દિશામાં દક્ષિણની અપેક્ષાએ પણ વિશેષાધિક છે. કેમકે ત્યા માન
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy