SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ . ३२४ . प्रज्ञापनासो सर्वेभ्योऽल्पाः चतुरिन्द्रिया जीवाः अपर्याप्तका ऊर्यलोके वर्तमाना भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'उडलोयतिरियलोए असंखिजगुणा' ऊलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनश्चतुरिन्द्रिया अपर्याप्तका असंख्ये यगुणा भवन्ति,' प्रागुक्तयुक्तेः तेभ्योपि-'तेलोक्के असंखिज्जगुणा' त्रैलोक्ये-लोकत्रयवर्तिनश्चतुरिन्द्रिया अपर्याप्तका असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'अहोलोयतिरियलोए असंखिज्जगुणा' अधोलोकतिर्यग्लोके तत्प्रतरद्वयवर्तिनश्चतुरिन्द्रिया अपर्यासकाः असंख्येयगुणा भवन्ति, प्रामुक्तयुक्तेः, तेभ्योऽपि-'अहोलोए संखिज्जगुणा' अधोलोके वर्तमानाश्चतुरिन्द्रिया अपर्याप्तकाः संख्येयगुणा भवन्ति प्रागुक्तयुक्तेः, तेभ्योपि 'तिरियलोए संखेजगुणा' तिर्यग्लोके वर्तमानाश्चतुरिन्द्रिया अपर्याप्तकाः संख्येयगुणा भवन्ति प्रागुक्तयुक्तेः ___अथ पर्याप्तक चतुरिन्द्रियाणामल्पवहुत्वं प्रतिपादयति-'खेत्ताणुवाएणं' क्षेत्रानुपातेन-क्षेत्रानुसारेण 'सव्वत्थोवा चउरिदिया जीवा पज्जत्तगा उडलोए' सर्वस्तोकाः-सर्वेभ्योऽल्पाश्चतुरिन्द्रिया जीवाः पर्याप्तका अवलोके वर्तमाना भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि-'उडलोयतिरियलोए असंखिज्जगुणा' ऊर्ध्वलोकतिर्यग्लोके-तत्प्रतरद्वयवर्तिनश्चतुरिन्द्रियाः पर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, तेभ्योऽपि 'तेलोक्के असंखिजगुणा' त्रैलोक्ये-लोकत्रयवर्तिनश्चतुरिन्द्रियाः ऊर्ध्वलोक-तिर्यग्लोक की अपेक्षा त्रैलोक्य में असंख्यातगुणा अधिक हैं । त्रैलोक्य की अपेक्षा अधोलोक-तिर्य ग्लोक में असंख्यातगुणा अधिक हैं। उनकी अपेक्षा अधोलोक में संख्यातगुणा अधिक हैं। अधोलोक की अपेक्षा तिर्यग्लोक में संख्यातगुणा अधिक हैं।। ___ पर्याप्त चौइन्द्रिय जीवों का अल्पवहुत्व-क्षेत्र के अनुसार सय से कम पर्याप्त चौइन्द्रिय जीव ऊर्ध्वलोक में हैं। ऊर्ध्वलोक की अपेक्षा ऊर्ध्वलोक-तिर्यग्लोक में असंख्यातगुणा हैं। ऊर्ध्वलोक-तिर्यग्लोक લેક-તિર્યકત કરતાં કયમાં અસ ખ્યાતગણું વધારે છે. જ્યના કરતાં અધલેક-તિર્યકલેકમાં અસંખ્યાતગણું વધારે છે. તેના કરતાં અલોકમાં સંધ્યાતગણું વધારે છે. અલેકના કરતાં તિર્થંકલેકમાં સંખ્યાતગણું વધારે છે. પર્યાપ્ત ચાર ઈન્દ્રિયવાળા જીવોનું અ૫ બહત્વ ક્ષેત્રના અનુસાર સૌથી ઓછા પર્યાપ્ત ચાર ઈન્દ્રિયવાળા જીવો ઉર્વ લેકમાં છે. ઉલક કરતાં ઉદ્ઘલેક-તિર્યકલાકમાં અસંખ્યાત ગણુ છે. ઉદ્ઘલેક તિર્યકલોકના કરતાં શૈલેષમાં અસ ગ્યાતગણા છે. રોલેક્યના કરતાં અલેક તિર્થંકલેકમાં અસંખ્યાત ગણે છે. અલેકતિર્યકલાક કરતાં તિર્થંકલેકમાં '
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy