SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ बोध टीका पद ३ सू. ९ सूक्ष्मबादर पृथिवीकायिकाद्यल्पबहुत्वम् १८५ 'बा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे - गौतम ! ' सच्वत्थोवा वायर निगोयया' सर्वेभ्योऽल्पाः वादरनिगोदकाः 'पज्जत्तया ' 'पर्याप्तकाः भवन्ति, 'वायर निगोया य' तेभ्योऽपि वादर निगोदकाथ 'अप'जया' अपर्याप्तकाः 'असं खेज्जगुणा' असंख्येयगुणा भवन्ति, तेभ्योऽपि - 'मुहम निगोयया अपज्जत्तया' सूक्ष्म निगोदकाः अपर्याप्तकाश्च 'असंखेज्जगुणा' असंख्येयगुणा भवन्ति, तेभ्योऽपि 'हुम निगोया पज्जत्तया संखेज्जगुणा' सूक्ष्म निगोदाः पर्याप्तकाः संरुयेयगुणा भवन्ति, प्रागुक्तयुक्तेः सूक्ष्मपृथिवीकायिकादीनामपवत्वम्, गौतमः पृच्छति - 'एएसि णं भंते ! सुहुमाणं' हे भदन्त ! एतेषां खलु सूक्ष्माणाम्, 'हुम पुढवीकाइयाणं' सूक्ष्म पृथिवीकायिकानाम् 'मुहुम आउकाइयाणं' सूक्ष्मा कायिकानाम् 'सुहुम तेउकाइयाणं' सूक्ष्मतेज. कायिकानाम् 'सुम वाउकाइयाण' सूक्ष्म वायुकायिकानाम् 'सुहुम वणस्सइकाइ - याणं' सूक्ष्मवनस्पतिकायिकानाम्, 'सुहुम निगोयाणं' सूक्ष्मनिगोदानाश्च और बादर निगोद के पर्याप्तक और अपर्याप्तक जीवों में से कौन किसकी अपेक्षा अल्प, बहुत, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! सबसे कम बादर निगोद के पर्याप्त हैं, उनकी अपेक्षा वादर निगोद के अपर्याप्तक असंख्यात गुणा हैं, उनकी अपेक्षा सूक्ष्म निगोद के अपर्याप्तक असंख्यातगुणा हैं और उनकी अपेक्षा सूक्ष्म निगोद के पर्याप्त संख्यात गुणा हैं । इसका कारण पहले कहा जा श्री गौतमस्वामी प्रश्न करते हैं-हे भगवन् हैं ! इन सूक्ष्म जीवों के, सूक्ष्म पृथ्वीकायिकों के, सूक्ष्म अष्कायिकों के, सूक्ष्म तेजस्कायिकों के, सूक्ष्म वायुकायिकों के, सूक्ष्म वनस्पतिकायिकों के, सूक्ष्म निगोदों નિગેાદના પર્યાપ્તક અને અપર્યાપ્તક વેામાંથી કાણુ કેાની અપેક્ષાએ અલ્પ, ઘણા, તુલ્ય ચા વિશેષાધિક છે ? चुका है । શ્રીભગવાન્ ઉત્તર આપે છે.—ગૌતમ ! બધાથી ઓછા માઢર નિગેાદના પર્યાપ્તક છે, તેમની અપેક્ષાએ ખાદર નિગેાદના અપર્યાપ્તક અસ યાતગણુા છે, તેમની અપેક્ષાએ સૂક્ષ્મ નિગેાદના અપર્યાપ્તક અસ ખ્યાતગણા છે અને તેમની અપેક્ષાએ સૂમ નિગેાદના પર્યાપ્તક સંખ્યાતગણા છે, તેનું કારણુ આગળ કહેવાઇ ગએલું છે. 1 શ્રીગૌતમસ્વામી પ્રશ્ન કરે છે.-ભગવન્ ! આ સૂક્ષ્મજીવેાના સૂક્ષ્મ પૃથ્વીન કાયિકાના, સૂક્ષ્મ અપ્કાયિકાના, સૂક્ષ્મ તેજકાયિકાના, સૂક્ષ્મ વાયુકાયિકાના, સૂમ વનસ્પતિકાયિકાના, સૂમ નિગેદના, ખાદર જીવાના, ખાદર પૃથ્વીકાયિકાના ५० २४
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy