SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रहापनास्त्रे कानाम् अपर्याप्तकानास्, ‘पत्तेयसरीरवायरवणस्सइकाइयाणं अपज्जत्तयाणं' प्रत्येक शरीर वादर वनस्पतिकायिकानाम् अपर्याप्तकानाम्, 'वायर निगोदाणं अपज्जतयाणं' वादरनिगोदानाम् अपर्याप्तकानाम् 'वायर तसकाइयाणं अपज्जत्तयाणं' वादर त्रसकायिकानाम् अपर्याप्तकानाम् स्थूलद्वीन्द्रियादीनाम् मध्ये 'कयरे कयरेहितो' कतरे कतरेभ्यः 'अप्पा वा, वहुया वा, तुल्या वा, विसेसाहिया वा?' अल्पा वा, वटुका वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायर तसकाइया अपजत्तया' सर्वस्तोकाः सर्वेभ्योऽल्पाः, वादरत्रसकायिकाः स्थूलट्ठीन्द्रियाः, अपर्याप्तकाः भवन्ति, प्रागुक्तयुक्तेः, तेभ्यः 'यायर तेउकाइया अपज्जत्तमा असंखेज्जगुणा' वादर तेजःकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'पत्तेय सरीर वायर वणस्सइकाइया अपज्जत्तया असंखेजगुणा' प्रत्येक शरीर बादर वनस्पतिकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, तेभ्योऽपि 'वायर निगोया अपजत्तया असंखेज्जगुणा' वादर निगोदा अपर्याप्तका असंख्येयगुणा भवन्ति तेभ्योऽपि वायर पुढवीकाइया अपज्जत्तया असंखेज्जगुणा' वादर पृथिवीकायिका अपर्याप्तकाः असंख्येयगुणा भवन्ति, तदपेक्षया-'वायर आउकाइया अपज्जत्तया असंखेज्जगुणा' अपर्याप्तों, बादर लिगोद के अपर्याप्तो तथा बादर सकाय के अपर्याप्तों में से कौन किसकी अपेक्षा अल्प, रक्त, तुल्य या विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम ! बादर उसकाय के अपप्तिक जीव सबसे कम हैं, इस का कारण पहले कहा जा चुका है। इनकी अपेक्षा वाद तेजस्काय के अपर्याप्त असंख्यात गुणा हैं इनकी अपेक्षा प्रत्येक शरीर बादर वनस्पतिकाधिक अपर्याप्त असंख्यातगुणा हैं, इनसे वादर निगोद के अपर्याप्त असंख्यात गुणा हैं, इनसे बाद पृथ्वीकायिक अपर्याप्त असंख्यातगुणा हैं, इनसे बादर अप्काय के અપર્યાપ્તો, બાદર તેજસ્કાયિક અપર્યાપ્તો, બોદર વાયુકાયિક અપર્યાપ્યો, બાદર વનસ્પતિકાયિક અપર્યાપ્ત, પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક અપર્યાપ્યો, બાદર નિગેહના અપર્યાપ્તો તથા બાદર ત્રસકાયના અપર્યાયોમાથી કેણ કેની અપેક્ષાએ અ૫, ઘણા તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન ઉત્તર દે છેહે ગૌતમ 1 બાદર ત્રસકાયના અપર્યાપ્તક જીવ બધાથી ઓછા છે, તેનું કારણ પહેલા કહેલું કે, તેમની અપેક્ષાએ બાદર તેજસ્કાયના અપર્યાપ્ત અસ ખ્યાતગણું છે, તેમની અપેક્ષાએ પ્રત્યેક શરીર બાદર વનસ્પતિકાયિક અપર્યાપ્ત અસ ખ્યાતગણું છે, તેમનાથી બાદર નિગોદના અપત્યંત અસંખ્યાતગણી છે, એમનાથી બાદર પૃથ્વીકાયિક અપર્યાપ્ત અસંખ્યાત
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy