SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू. ७ वादरजीवाल्पबहुत्वम् શ્કર सर्वस्वोका :- सर्वेभ्योऽल्पाः वादरा कायिकाः पर्याप्तका भवन्ति, तेभ्यो वायरआउकाइया अपज्जत्तया असंखेज्जगुणा' वादराकायिकाः अपर्याप्तकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, गौतमः पृच्छति - 'एएसि णं भंते ! वायर तेजकाइयाणं पज्जत्तापज्जत्तगाणं' हे भदन्त ! एतेषां खलु वादरतेजः कायिकानां पर्याप्त प्रर्याप्तकानां मध्ये 'कयरे कयरेर्हितो ' कतरे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, वहुक्का वा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम ! 'सव्वत्थोवा वायर तेंउकाइया' सर्व स्तोकाः - सर्वेभ्योऽल्पाः वादरतेजः कायिकाः 'पज्जत्तया ' पर्याप्तका भवन्ति, तेभ्यः 'अपज्जत्तया असंखेज्जगुणा' अपर्याप्तका वादर तेज:कायिकाः असंख्येयगुणा भवन्ति, प्रागुक्तयुक्तेः, गौतमः पृच्छति - 'एएसि णं भंते! वायरवाकाइयाणं पज्जत्तापज्जत्तगाणं' हे भदन्त ! एतेषां खलु वादर वायुकायिकानां पर्याप्तापर्याप्तकानां मध्ये 'कयरे कयरेहिंनो' करारे कतरेभ्यः 'अप्पा वा, बहुया वा, तुल्ला वा, विसेसाहिया वा ?' अल्पा वा, बहुकावा, तुल्या वा, विशेषाधिका वा भवन्ति ? भगवान् उत्तरयति - 'गोयमा !' हे गौतम! श्री गौतम स्वामी प्रश्न करते हैं-हे भगवन् ! इन बादर तेजस्कायिकों के पर्याप्तों और अपर्याप्तों में कौन किसकी अपेक्षा अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं । श्री भगवान् उत्तर देते हैं - हे गौतम ! बादर: तेजस्काय के पर्याप्त सब से कम हैं, अपर्याप्त उनसे असंख्यात गुणा अधिक हैं । - T श्री गौतम स्वामी प्रश्न करते हैं - हे भगवन् ! इन बाद वायुकाय के पर्याप्तकों और अपर्याप्तकों में कौन किससे अल्प, बहुत, तुल्य अथवा विशेषाधिक हैं ? श्री भगवान् उत्तर देते हैं - हे गौतम ! बादर ” શ્રી ભગવાન્ । ઉત્તર આપે છે-ડે ગૌતમ ! પર્યાપ્ત ખાદર અપ્લાયિક ખધાથી ઓછા છે, અપર્યાપ્ત તેમની અપેક્ષાએ અસયાતગણા અધિક છે. શ્રી ગૌતમ સ્વામી પ્રશ્ન કરે છે-હે ભગવન્ ! આ માદર તેજસ્કાયિકાના પર્યાપ્ત અને અપર્યાપ્તમા કેણ કેનાથી અલ્પ, ઘણા તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન્ ઉત્તર આપે છેઃહે ગૌતમ । ખાદર તેજસ્કાયના પર્યાપ્ત બધાથી ઓછા છે, અપર્યાપ્ત તેમનાથી અસંખ્યાત ગણા અધિક છે. શ્રી ગૌતમ ! સ્વામી પ્રશ્ન કરે છે-હે ભગવન્ ! આ માદર કાયના પર્યાપ્ત અને અપર્યાપ્તામા કેણુ કેાનાથી અલ્પ, ઘણા, તુલ્ય અથવા વિશેષાધિક છે ? શ્રી ભગવાન્ ઉત્તર આપે છે:-હે ગૌતમ ! ખાદર વાયુકાયના પર્યાપ્ત અધાથી ઓછા છે, ખાદર વાયુકાયના અપર્યાપ્ત તેમનાધી અસ`ખ્યાતગણુા અધિક
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy