SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका पद ३ सू.७ वादरजीवाल्पवहुत्वम् ११९ गुणा, बायरतसकाइया अपज्जत्तया असंखेज्जगुणा, पत्तेयसरीर वायरवणस्सइकाइया पज्जत्तया असंखेज्जगुणा, बायरनिगोया पज्जत्तया असंखेज्जगुणा, बायरपुढवीकाइया पज्जत्तया असंखेज्जगुणा, बायरआउकाइया पज्जत्तया असंखेज्जगुणा, वायरवाउकाइया पज्जत्तया असंखेज्जगुणा, बायरतेउकाइया अपज्जत्तया असंखेज्जगुणा पत्तेयसरीर वायरवणस्सइकाइया अफजत्तया असंखेज्जगुणा बायरनिगोया अपज्जत्तया असंखेज्जगुणा, बायरपुढवीकाइया अपज्जत्तया असंखेज्जगुणा, वायरआउकाइया अपज्जत्तया असंखज्जगुणा, बायरवाउकाइया अपज्ज त्तया असंखेज्जगुणा, बायरवणस्सइकाइया पज्जत्तया अणंतगुणा, वायरवणस्सइकाइया अपज्जत्तया असंखेज्जगणा, वायरअपज्जत्तया विसेसाहिया, बायरा विसेसाहिया ॥सू.७। ___ छाया-एतेषां खलु भदन्त ! वादराणां वादरपृथिवीकायिकानां वादराकायिकानां वादरतेजाकायिकानां वादरवायुकायिकानाम् वादरवनस्पतिकायिकानां प्रत्ये शरीरवादरवनस्पतिकायिकानां चादरनिगोदानां वादरत्रसकायि बादर जीवों का अल्पवहुत्व शब्दार्थ-(एएसि णं भंते !) हे भगवन् ! इन (बादराणं) बादर जीवों (याद्रपुढविकाझ्याण) बादर पृथिवीकायिकों (बादरआउकाइयाणं) यादर अप्कायिकों (वादरतेउकाइयाणं) चादर तेजस्कायिकों (यादचाउकाइयाणं) बादर वायुकायिकों (बादरवणस्सइकाइयाणं) पादर वनस्पतिकायिकों (पत्तेयमरीर वायरवणस्सइकाइयाणं) प्रत्येक शरीर वादरवनस्पतिकायिकों (बायरनिगोदाणं) चादर निगोदों (चादर બાદર છવાનું અલ્પબત્વ शहाथ-(गामिणं भंते ।) सवान् । २(वादगणं) ४२ ॥ (यादरपुढविकाइचाणं) पार पृथ्वी थि। (वादर आकाइयाणं) ६२ यि। (चादरते उकाइयाण) मा२ ते१२४(43। (चादरवाउकाइयाणं) ॥६२वायुया (कादरयणस्सइकाइयाणं) मा६२५५३५तिथि। (पत्तेयसरीर बानरयणम्मइकाइयाणं) प्रत्ये. A२ मा ४२पन:पातयिो । (बादर निगोदाण) मा निसाह (बादम्तमकाइया मा२२यिोमा (कयरे कयरेहितो) धानाची (अप्पा वा बहुया या तुटा
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy