SearchBrowseAboutContactDonate
Page Preview
Page 1167
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद ६ २.१५ तिय योनिकायुयतनानिरूपणम् ११३३ हे भदन्त ! मनुष्याः खलु अनन्तरम् उद्धृत्य कुत्र गच्छन्ति ? कुत्र उपपद्यन्ते ? 'किं नेरइएमु उववज्जति जाव देवेसु उववज्जंति ?' किं नैरयिका उपपद्यन्ते ? यावत् किं तिर्यग्योनिकेषु उपपद्यन्ते ? किं वा मनुष्येषु उपपद्यन्ते ? किं वा देवेषु उपपद्यन्ते, भगवान् आह-गोयसा' हे गौतम ? 'नेरइएसु वि उववति जाव देवेसु वि उववज्जंति' मनुष्याः स्वभवादुदर्तनानन्तरं नैरपिकप्वपि उपपद्यन्ते, यावत्-तिर्यग्योनिकेष्वपि उपपद्यन्ते, मनुप्येष्वपि उपपद्यन्ते देदेष्वपि उपपद्यन्ते, “एवं निरंतरं सव्वेसु ठाणेठ पुच्छा ?' एवम्-उपर्युक्तरीत्या निरन्तरम् सर्वेषु स्थानेषु पृच्छा ? भगवान् आह-'गोयमा !' हे गौतम ! 'सव्वेसु ठाणेसु उववज्जंति' मनुष्या निरन्तरं सर्वेषु स्थानेषु उपपद्यन्ते, 'न किचि वि पडिसेहो काययो' न किञ्चिदपि प्रतिषेधः कर्तव्यः, 'जाब सचट्टसिद्ध देवेमु वि उववज्जति' यावत भवनपत्यादि सर्वार्थसिद्धदेवेषु अपि मनुष्याः स्वभवाददवतेनानन्तरम् उपपद्यन्ते, किन्तु 'अत्थेगइया सिझंति, बुझंति, मुच्चंति, परिनिव्यायंति सव्वदुक्खाणं अतं करे ति' अस्त्थेके-केचन मनुप्याः स्वभवादुद्वर्तनानन्तरं गौतम-हे भगवन् ! मनुष्य अनन्तर उद्बत न करके कहाँ जाते हैं ? कहां उत्पन्न होते हैं ? नारकों में उत्पन्न होते हैं यावत् देवों में उत्पन्न होते हैं ? भगवनू-हे गौतम ! मनुष्य अपने भव से उवर्तन करके सीधा नारकों में भी उत्पन्न होते हैं तियेचों में भी उत्पन्न होते हैं मनुष्यो में और देवों में भी उत्पन्न होते हैं। ____ इसी प्रकार निरन्तर सव स्थानो में पृच्छा करनी चाहिए और उसका उत्तर यह कि-हे गौतम ! मनुष्य सभी स्थानों में उत्पन्न होते हैं, कहीं भी उत्पन्न होने का निषेध नहीं करना चाहिए, यावत् वे सर्वार्थसिद्ध विमान में भी उत्पन्न होते हैं। कोई-कोई मनुष्य सिद्धि प्राप्त करते, हैं ,बोधि प्राप्त करते हैं, समस्त कर्मो से या भवपर શ્રી ગૌતમ સ્વામી'-ભગવદ્ ! મનુષ્ય અનન્તર ઉદ્વર્તન કરીને જ્યાં જાય છે ? કયાં ઉત્પન્ન થાય છે નારકમાં ઉત્પન્ન થાય છે યાવત્ દેવામાં ઉત્પન્ન થાય છે ? શ્રી ભગવાન—ગૌતમ ! મનુષ્ય પિતાના ભવથી ઉદ્વર્તન કરીને સીધા નારમાં પણ ઉન્ન થાય છે, તિર્યંચમાં પણ ઉત્પન્ન થાય છે, મનુષ્યોમાં અને દેવામાં પણ ઉત્પન્ન થાય છે. એજ પ્રકારે નિરંતર બધા સ્થાનમાં ઉત્પન્ન થાય છે. કયાંઈ પણ ઉમત્ર થવાનો નિષેધ ન કરવો જોઈએ, યાવત તેઓ સવાર્થસિદ્ધ વિમાનમાં પણ
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy