SearchBrowseAboutContactDonate
Page Preview
Page 1165
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका पद६ वू.१५ तिथे ग्योनिकायुद्र तनानिरूपणम् ११३१ 'जइ मणुस्सेसु उववज्जंति' यदा मनुष्येवु पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते तदा -,क समुच्छिममणुस्सेसु उववज्जति' किं संमृच्छिममनुष्येषु उपपद्यन्ते, किं वा 'गव्भवस्कंतियमणूसेसु उववज्जति' गर्भव्युत्क्रान्ति कमनुष्येषु, उपपद्यन्ते ? भगवान् आह-'गोयमा ! हे गौतम ! 'दोसु वि' द्वयेष्वपि-संमृच्छिमगर्भव्यु. स्क्रान्तिकमनुष्येषु पञ्चेन्द्रियतिर्यग्योनिका उपपश्चन्ते, 'एवं जहा उववाओ तहेव उव्वदृणावि भाणियवा' एवम् पूर्वोक्तरीत्या, यथा पञ्चेन्द्रियतिर्यग्योनिकानामुपपातो भणितस्तथैव उद्वर्तनापि भणितव्या, किन्तु 'नवरं अकम्मभूमगगम्भवकंतियमणुस्सेछु अंतरदीवगमणुस्सेस्नु असंखेज्जवासाउएमुवि एते उववज्जतित्ति भाणियव्यं' नवरम्-उपपातापेक्षया विशेपस्तु-अकर्मभूमिजगर्भव्युत्क्रान्तिक मनुष्येषु अन्तरद्वीपजमनुष्येषु असंख्येयवायुकेष्वपि मनुष्येपु एते पञ्चेन्द्रियतिर्यग्योनिका उपपद्यन्ते, इति भणितव्यम् गौतमः पृच्छति-'जइ देवेमु उववज्जति यदा देवेषु उपपद्यन्ते तदा 'किं भवर्णवईलु उववज्जति' जाव किं वेमाणितिथंच असंख्यात वर्ष की आयु वालों में भी उत्पन्न होते है । गौतम-हे भगवन् ! पंचेन्द्रिय तिथंच यदि मनुष्यों में उत्पन्न होते हैं, तो क्या संमूच्छिम मनुष्यों में या गर्भज मनुष्यो में उत्पन्न होते हैं ? भगवान-हे गौतम ! दोनों में ही उत्पन्न होते हैं। इस प्रकार इनका जैला उपपात कहा है, वैसी ही उद्वर्तना भी कह लेनी चाहिए । विशेष यह है कि अकर्मभूमि जगनज मनुष्यों में अन्तर. दीपज मनुष्यों में तथा असंख्यात वर्ष की आयु वालों में भी उत्पन्न होते हैं, ऐसा कहना चाहिए। ___ गौतम-हे भगवन् ! अगर पंचेन्द्रिय तिर्यच देवों में उत्पन्न होते हैं तो क्या भवनपतियों में उत्पन्न होते हैं ? वानव्यन्तों में उत्पन्न होते વર્ષની આયુવાળાઓમાં પણ ઉત્પન્ન થાય છે. શ્રી ગૌતમ સ્વામી -ભગવદ્ પંચેન્દ્રિય તિર્યંચ જે મનુષ્યમાં ઉત્પન્ન થાય છે. તે શું સંમૂર્ણિમ મનમાં ઉત્પન્ન થાય છે અગર ગર્ભજ મનુ માં ઉત્પન્ન થાય છે? શ્રી ભગવનઃ-ગૌતમ ! બન્નેમાં ઉત્પન્ન થાય છે. એ પ્રકારે તેમને જે ઉપપાત કહ્યો છે, તેવી જ ઉદ્વતના પણ કહેવી જોઈએ વિશેષતા એ છે કે અકર્મભૂમિજ ગર્ભજ મનુષ્યોમાં, અન્તરદ્વીપજ મનુષ્યમાં તથા અસંખ્યાત વર્ષની આયુવાળાઓમાં ઉત્પન્ન થાય છે, એમ કહેવું જોઈએ. શ્રી ગૌતમ સ્વામી ભગવન! અગર પંચેન્દ્રિય તિર્યંચ દેવમાં ઉપજ થાય છે, તે શું ભવનપતિઓમાં ઉત્પન્ન થાય છે, વનવ્યંતરોમાં ઉત્પન્ન થાય
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy