SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ प्रशॉपनांसूत्र नैरयिकाणामुत्पादस्य प्रतिषेधः कर्तव्यः, 'इमेणं अभिलावेणं' अनेन-पूर्वोक्तक्रमेण, अभिलापेत-आला पेन-जइ-पंचिंदियतिरिक्खजोणिएहितो उववज्जति' यदा पञ्चेन्द्रियतिर्यग्योनिकेभ्यः तमापृथिवी नैरयिका उपपद्यन्ते, तदा-कि जलयरपंचि. दिएहितो उववज्जति' किं जलचरपञ्चेन्द्रियेभ्य तमापृथिवी नैरयिका उपपद्यन्ते ? किंवा 'थलयरपंचिंदिएहितो उववजंति' स्थलचरपञ्चेन्द्रियेभ्य उपपद्यन्ते ? कि घा, 'खहयरपंचिदिएहितो उववज्जंति' खेचरपञ्चेन्द्रियेभ्य तमाः पृथिवी नैरयिका उपपद्यन्ते ? इति प्रश्नाशयः, भगवान् आह-गोयमा ! हे गौतम ! 'जलयरपंचिदिएहिंतो उववज्जंति, नो थलयरेहितो, नो खहयरेहितो उववज्जति' पूर्वोक्तास्तमापृथिवी नैरयिकाः जलचरपञ्चन्द्रियेभ्य उपपद्यन्ते, नो स्थलचरपञ्चेन्द्रियेभ्य उपपद्यन्ते, नो वा खेचरपञ्चेन्द्रियेभ्य उपपद्यन्ते, गौतमः पृच्छति-'जइ मणुस्सेहितो उववज्जति' यदा मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते तदा 'कि कम्मभूमिएहितो उववज्जति' ? किं कर्मभूमिगेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते ? किं वा 'अकम्मभूमिएहितो उववज्जति' अकर्मभूमिगेभ्यो मनुष्येभ्यस्तमापृथिवी नैरयिका उपपद्यन्ते ? किं वा 'अंतरदीवएहितो उववज्जति ? अन्तरद्वीपकेभ्योमनुप्येभ्य उपपद्यन्ते ? भगवान् आह-गोयमा ! हे गौतम ! कम्मका प्रयोग इस प्रकार है यदि तमापृथ्वी के नारक पंचेन्द्रिय तिर्यचों से उत्पन्न होते हैं तो क्या जलचर पंचेन्द्रियतिथंचों से उत्पन्न होते हैं अथवा खेचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं ? भगवान्-हे गौतम ! जलचर पंचेन्द्रिय तिर्यंचों से उत्पन्न होते हैं, स्थलचर और खेचर पंचेन्द्रिय तिर्यंचों से नहीं उत्पन्न होते । गौतम-भगवन् ! यदि मनुष्यों से तमा पृथ्वी के नारकों का उपपात होता है तो क्या कर्म भूमिज मनुष्यों से होता है, अकर्मभूमिज मनुष्यों से होता है अथवा अन्तर दीपज मनुष्यों से होता है ? - યદિ તમા પૃથ્વીના નારક પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે તે શું જલચર પચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે અગર સ્થલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે અથવા ખેચર પંચેન્દ્રિય તિર્યચેથી ઉત્પન્ન થાય છે? શ્રી ભગવાન -હે ગૌતમ! જલચર પંચેન્દ્રિય તિયાથી ઉત્પન્ન થાય છે, થલચર અને ખેચર પંચેન્દ્રિય તિયાથી નથી ઉત્પન્ન થતાં श्री गौतमत्वामी :-3 लान् ! यहि मनुष्योथी तमा पृथ्वीना ना. કિના ઉપપાત થાય છે તે શું કર્મભૂમિ જ મનુષ્યથી થાય છે અકર્મભૂમિ જ મનુષ્યોથી થાય છે અથવા અંતર દ્વીપજ મનુથી થાય છે?
SR No.009339
Book TitlePragnapanasutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1975
Total Pages1196
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy