________________
प्रमैयबोधिनी टीका पद६ सू.७ नैरयिकाणामेकसमयोद्वर्तनानिरूपणम् ९९५ त्तरौपपातिकाः नवरं ज्योतिप्कवैमानिकानां च्यवनेन अभिलापः कर्तव्यो द्वारम् ।
टीका-अथ नैरयिकादीनामेकसमयेनोद्वर्तनां प्ररूपयितुमाह-'नेरइयाणं भंते ! एगसमएणं केवइया उबट्टति ?' गौतमः पृच्छति-हे भदन्त ! नैरयिकाः खल एकसमयेन कियन्तः उद्वर्तन्ते ? भगवान् आह-'गोयमा' हे गौतम ! 'जहण्णेणं एको वा दो वा, तिन्नि वा, उकोसेणं संखेज्जा वा, असंखेज्जा वा उवदंति' जघन्येन एको वा द्वौ वा, त्रयो वा, उत्कृप्टेन संख्येया वा असंख्येया वा नैरयिका एकस्मिन् समये उद्वर्तन्ते, 'एवं जहा उववाओ भणिओ तहा उवट्ठणा वि भाणियव्या' एवम् पूर्वोक्तरीत्या यथा उपपातो भणितस्तथोद्वर्तनापि नैरयिकादीनाम् भणितव्या-वक्तव्या, 'जाव अणुत्तरोववाइया' यावत्-असुरकुमारादि दशभवनपति पृथिवीकायिकादि पञ्चैकेन्द्रियविकलेन्द्रिय पञ्चन्द्रियसंमूच्छिमतिर्यग्यौनिकगर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिक संमूच्छिममनुष्यवानव्यन्तरज्योति
कसौधर्मशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारकल्प देवगर्भव्यु - स्क्रान्तिकमनुष्यानतप्राणतारणाच्युतग्रैवेयकानुत्तरौपपातिकाः चतुर्विशतिदण्डक. पदप्रतिपाद्याः वक्तव्याः किन्तु 'णवरं जोइसियवेमाणियाणं चयणेणं अहिलावो कायव्यो' नवरम्-विशेषस्तु ज्योतिष्कवैमानिकानां च्यवनेन अभिलापः कर्तव्योन तु उद्वर्तनया, तेषां च्यवनस्यैव संभवेन उद्वर्तनाया असंभवादित्याशयः तदभिलापस्तु ज्योतिष्काः खलु भदन्त ! एकसमयेन कियन्तश्च्यवन्ति ? गौतम ! जघन्येन एको वा, द्वौ वा, त्रयो वा, उत्कृष्टेन संख्येया एकस्मिन् समये ज्योतिष्काश्च्यवन्ति, एवं वैमानिकानामपि अभिलापोऽवसेयः, 'दार' इति चतुर्थ द्वारं समाप्तम् ॥९० ७॥
पञ्चमद्वारवक्तव्यता मूलम्-नेरइयाणं भंते ! कयोहितो उज्जते ? कि नेरइएहितो उववज्जति तिरिक्ख जोगिएहितो उववति, मणुभी कहनी चाहिए (जाव अणुत्तरोववाझ्या) यावत् अनुत्तरौपपातिकतक (नवरं जोहसिय वेमाणियाणं चयणेणं अहिलावो कायवो) विशेष यह कि ज्योतिष्क और वैमानिकों के लिए 'च्यवन' शब्द का प्रयोग करना चाहिए ॥ द्वार ॥ ७॥ (जहा) २१(उबवाओ भणिओ) S५पात ४ह्यो (तहा) ते दाते (उच्चटणा वि भाणियबा) वतना ५५ ४ीन से (जाव अणुत्तरोववाइया) मनुत्तरी५५ति पय-1 (नवरं जोइसिय चेमाणियाणं चयणेणं अदिलायो कायव्वो) विशेष એ કે જ્યોતિષ્ક અને માનિકેના માટે “વન” શબ્દને પ્રવેગ કરવો જોઈએ છા