________________
प्रमैवोधिनी टीका पद ६ सू. ६ नैरयिकादीनामेकसमयेनोपपात निरूपणम् ९९३ तिनिवा, उक्को सेणं संखेज्जा वा, असं खेज्जा वा' जघन्येन एको वा, द्वौ वा, योवा, उत्कृष्टेन संख्येगा वा, असंख्येया वा द्वीन्द्रिया एकस्मिन् समये उपपद्यन्ते एवं इंदिया चउरिंदिया' एवम् द्वीन्द्रियवदेव त्रीन्द्रियाश्रतुरिन्द्रिया अपि जीवा जघन्येन एको वा द्वौ वा त्रयो वा उत्कृष्टेन संख्येया वा असंख्येया वा एकस्मिन् समये उपपद्यन्ते इत्याशयः, 'संमुच्छिमपंचिदियति रिक्खजोणिया ' संमूच्छिम पञ्चेन्द्रिय तिर्यग्योनिकाः 'गन्भववकतियपंचिदियतिरिक्खजोणिया गर्भव्युत्क्रान्तिकपञ्चेन्द्रियतिर्यग्योनिकाः 'समुच्छिममणुस्सा' संमूच्छिममनुष्याः, 'वाणमंतर जोइसिय सोहम्मीसाणसणं कुमारमा हिंदवं भलोयलंत गमहामुक्कसहस्सारकष्पदेवा ते जहा नेरइया' वानव्यन्तरज्योतिष्कसौधर्मेशान सनत्कुमारमाहेन्द्र ब्रह्मलोकलान्तकमहाशुक्रसहखारकल्पदेवाने यथा नैरयिकाः प्रतिपादितास्तथा प्रतिपत्तव्याः ' गव्भवकंतियमणूस आणयपाणय आरण अच्चु भवेज्जगअणुत्तरोववाइया ते जणं एक्कोवा, दो वा, तिन्नि वा, उक्को सेणं सखिज्जा उववज्जंति' गर्भन्युत्क्रान्तिकमनुष्यानतप्राणतारणाच्युतयैवेय का तु त्तरौपपातिकाश्च एते जघन्येन एको बा, द्वौवा, यो वा. उत्कृष्टेन संख्येया एकस्मिन् समये उपपद्यन्ते, गौतमः पृच्छति - 'सिद्धाणं भंते! एग समएणं केवइया सिज्झति ?" हे भदन्त ! सिद्धाः खलु संख्यात अथवा असंख्यात उत्पन्न होते हैं । इसी प्रकार त्रीन्द्रिय और चतुरिन्द्रिय भी जघन्य एक, दो या तीन और उत्कृष्ट संख्यात अथवा असंख्यात समझने चाहिए संमूर्छिम पंचेन्द्रिय तिर्यचों गर्भज पंचेन्द्रिय तिर्यचों, समूहिममनुष्यों वानव्यन्तरों, ज्योतिष्कों, सौधर्म ईशान, सनत्कुमार, माहेन्द्र ब्रह्मलोक लान्तक महाशुक्र, सहस्रार कल्प के देवों की प्ररूपणा नारकों के समान समझनी चाहिए । गर्भज मनुष्यों आनत, प्राणत आरण अच्युत ग्रैवेयक और अनुत्तरोपपातिक देवों का जघन्य उपपात एक, दो अथवा तीन का तथा उत्कृष्ट संख्यात का एक समय में होता है ।
અથવા અસંખ્યાત ઉત્પન્ન થાય છે . એજ પ્રકારે ત્રીન્દ્રિય અને ચતુરિન્દ્રિય પણુ જઘન્ય એક, બે અગર ત્રણ અને ઉત્કૃષ્ટ સખ્યાત અથવા અસંખ્યાત સમ જવા જોઈ એ. સમૂમિ પંચેન્દ્રિય તિય ચેા, ગર્ભૂજ પચેન્દ્રિય તિય ચા, सभूमि मनुष्यो, वान व्यन्तरो; ज्योतिष्अ, सौधर्भ, शान, सनत्कुमार, માહેન્દ્ર, બ્રહ્મલેાક, લાન્તક, મહાશુક, સહસ્રાર કલ્પના દેવેની પ્રરૂપણા નારકેના સમાન સમજવી જોઈએ. ગભ`જ મનુષ્યે, આનત પ્રાણુત આરણુ અચ્યુત જૈવેયક અને અનુત્તરૌપપાતિક દેશના જઘન્ય ઉપપાત એક-બે ત્રણ તથા ઉત્કૃષ્ટ સખ્યાતના એક સમયમાં થાય છે,
प्र० १२५