________________
E
प्रमैयबोधिनी टीका पद ६ सू.६ नैरयिकादीनामेकसमयेनोपपातनिरूपणम् . ९८५ ____ मूलम्-नेरइयाणं भंते ! एगसमएणं केवइया उववज्जंति ? गोयमा ! जहणणेणं एको बा, दो वा, तिन्नि वा, उकोसेणं संखेज्जा वा, असंखेज्जा वा उबवति , एवं जाव अहे सत्तमाए, असुरकुमाराणं भंते ! एगसमएणं केवइया उववज्जति, गोयमा ? जहणणेणं एको वा, दो वा, तिन्नि वा, उकोसेणं संखेज्जा वा, असंखेज्जा वा, एवं नागकुमारा जाव थणियकुमारा वि भाणियव्या, पुढविकाइयाणं भंते ! एगसमएणं केवइया उववज्जति ? गोयला! अणुसमयं अविरहियं असंखेजा उववज्जंति, एवं जाव बाउकाइया, वणस्तइकाइयाणं भंते एगलमएणं केवइया उववज्जति ? गोयमा ! सटाणुववाइयं वायं पहुच्च अणुसमयं अविरहिया अगंता उववज्जेति, परहाणुववाइयं पडुच्च अणुसमयं अविरहिया असंखेज्जा उववज्जति ? बेइदियाणं भंते ! केवइया एगसमएणं उववज्जंति ? गोयना! जहण्णेणं एगोवा, दो वा, तिन्नि वा, उक्कोसेणं संखेजा वा, असंखेजावा, एवं तेइंदिया चउरिदिया, समुच्छिमपंचिंदियतिरिक्खजोणियागब्भवतिय पंचिंदियतिरिक्खजोणिया समुच्छिममणुस्सा वाणमंतरजोइसिय सोहम्मीसाण सणंकुमारमाहिंद बंभलोय. लंतगमहासुक्कसहस्सार कप्पदेवा ते जहा नेरइया, गम्भवकतियमणूस आगयपाणयारणअच्चुअगेवे जग अगुत्तरोववाइया य एते जहणणेणं इको वा, दो वा. तिन्नि वा, उक्कोसेणं संखिज्जा उवति , सिद्धाणं भंते ! एगसमएणं केवइया सिज्झति ? गोयना ! जहाणेणं एक वा, दो वा, तिन्नि वा, उक्कोसेणं अढ सयं ।सू०६॥ વૈમાનિકના વિષયમાં ઉવર્તન શબ્દનો પ્રયોગ ન કરતા “અવન” શબ્દને પ્રયોગ કરે છે. એનું કારણ આગળ બતાવેલ છે ૫ છે
તૃતીય દ્વાર સમાસ
प्र० १२४