________________
प्रशपिनास्त्र निरंतरंपि उववज्जति' कदाचित् सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, गौतमः पृच्छति-'सिद्धाणं भंते ! किं संतरं सिझंति, निरंतरं सिज्झंति ?' हे भदन्त ! सिद्धाः खलु किं सान्तरं सिध्यन्ति. किंवा निरन्तरं सिध्यन्ति ? भगवानाह-'गोयमा !' हे गौतम ! 'संतरं पि सिझंति, निरंतरं पि सिझंति' सिद्धाः कदाचित् सान्तरमपि सिध्यन्ति, कदाचित् निरन्तरमपि सिध्यन्ति, तथा स्वभावात् ॥सू ० ४॥
सान्तरनिरन्तरोद्वर्तना वक्तव्यतामूलम्-नेरइयाणं भंते! किं संतरं उब्वटुंति, निरंतरं उव. ट्रंति ? गोयमा ! संतरं पि उठवटंति, निरंतरं पि उवदृति, एवं जहा उववाओ भणिओ तहा उध्वटणापि सिद्धवज्जा भाणिययव्वा, जाव वेमाणिया, गवरं जोइसियवेमाणिएसु चयणंति अहिलावो कायव्यो दारं ॥सू० ५॥ ___ छाया-नैरयिकाः खलु भदन्त ! किं सान्तरमुद्वर्तन्ते, निरन्तरमुद्वर्तन्ते ? गौतम ! सान्तरमपि उद्वर्त्तन्ते, निरन्तरमपि उद्वर्तन्ते, एवं यथा उपपातो भणिकदाचित् सान्तर और कदाचित् निरन्तर उत्पन्न होते हैं।
भगवन्-हे गौतम ! सिद्धिजीव क्या सान्तर सिद्ध होते हैं अथवा निरन्तर सिद्ध होते रहते हैं ?
भगवान्-हे गौतम ! कदाचित् सान्तर भो सिद्ध होते हैं, कदाचित् निरन्तर भी सिद्ध होते हैं ॥ ४ ॥
सान्तर निरन्तर उद्वर्तनावक्तव्यता ___टीकार्थ-(नेरहया णं भंते ! कि संतरं उध्वट्टति, निरंतरं उचट्टति ? हे भगवन् ? नैरयिक क्या सान्तर उद्वर्तन करते हैं या निरन्तर उद्वतन करते हैं (गोयमा ! संतरं पि उव्वदृति, निरंतरंपि उध्वटुंति) हे
શ્રી ગીતમસ્વામી–હે ભગવન ! સિદ્ધ જીવ શું સાન્તર સિદ્ધ થાય છે? અથવા નિરન્તર સિદ્ધ થઈ રહે છે?
શ્રી ભગવાન્ ! હે ગૌતમ! કદાચિત્ સાન્તર પણ સિદ્ધ થાય છે કદાચિત નિરન્તર પણ સિદ્ધ થાય છે. એ જ છે
સાન્તર–નિરન્તર ઉદ્વર્તના વક્તવ્યતા शहाथ-(नेरइयाणं भंते ! किं संतरं उव्वदृति, निरंतरं उबटुंति ?) 3 ભગવદ્ નૈરયિક શું સાન્તર ઉદ્વર્તન કરે છે અગર નિરન્તર ઉદ્વર્તન કરે छ (गोयमा! संतरं पि उव्वटुंति निरंतरं पि उच्च टुंति) गौतम ! सान्त२ पY