________________
९७८
प्रापना तरं पि उपवज्जति' कदाचित् सान्तरमपि मनुष्या उपपद्यन्ते, कदाचित् निरन्तरमपि मनुप्या उपपद्यन्ते, सर्वत्र स्वभाव एव तथोत्पादे हेतुः गौतमः पृच्छति-'देवाणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जति' हे भदन्त ! देवाः खलु कि सान्तरमुपपद्यन्ते, किंवा निरन्तरमुपपद्यन्ते ? भगवान् आह-गोयमा " हे गौतम ! 'संतरं पि उचवज्जंति, निरंतरं पि उववज्जति' कदाचित् सान्तरमपि देवा उपपद्यन्ते, कदाचित् निरन्तरमपि देवा उपपद्यन्ते', तेपामपि तथा स्वभावत्वात, गौतमः पृच्छति-'रयणप्रभापुढवि नेरइयाणं भंते ! किं संतरं उववज्जंति, निरंतरं उववज्जति' हे भदन्त ! रत्नप्रभापृथिवी नैरयिकाः खलु किं सान्तरमुपपद्यन्ते, किं वा निरन्तरमुपपद्यन्ते ? भगवान् आह-'गोयमा !' हे गौतम ! 'संतरं पि उववज्जंति, निरंतरं पि उववज्जति' कदाचित् रत्नप्रभापृथिवी नैरयिकाः सान्तरमपि उपपद्यन्ते, कदाचित् निरन्तरमपि उपपद्यन्ते, “एवं जाव अहे सत्तमाए चित् निरन्तर भी उत्पन्न होते हैं । इसी प्रकार के उत्पाद में सर्वत्र स्वभाव ही कारण है। ___ गौतम-हे भगवान् ! देव क्या सान्तर उत्पन्न होते हैं या निरन्तर उत्पन्न होते हैं ?
भगवान्हे गौतम कदाचित् सान्तर भी उत्पन्न होते हैं, कदाचित् निरन्तर भी उत्पन्न होते हैं।
गौतम-हे भगवन् ! रत्नप्रभा पृथिवी के नारक सान्तर उत्पन्न होते हैं अथवा निरन्तर उत्पन्न होते हैं ? ___ भगवान-हे गौतम ! रत्नप्रभा के नारक कदाचित् सान्तर भी उत्पन्न होते हैं कदाचित् निरन्तर भी उत्पन्न होते हैं इसी प्रकार शर्कराप्रभा वालुकाप्रभा, पंकप्रभा धूमप्रभा, तमःप्रभा तथा तमस्तम:प्रभा पृथिवी के नारक भी कदाचित् सान्तर और कदाचित् निरन्तर
શ્રી ગૌતમસ્વામી–હે ભગવાન દેવ શું સાન્તર ઉત્પન્ન થાય છે? અથવા નિરન્તર ઉત્પન્ન થાય છે?
શ્રી ભગવાન–હેગૌતમ કદાચિત્ સાન્તર પણ ઉત્પન્ન થાય છે કદાચિત નિરન્તર પણ ઉત્પન્ન થાય છે.
શ્રી ગૌતમસ્વામી-હે ભગવન ' રત્નપ્રભા પૃથ્વીના નારક સાન્તર ઉત્પન્ન થાય કે નિરન્તર ઉત્પન્ન થાય છે?
શ્રી ભગવાન–હે ગૌતમ ! રત્નપ્રભા પૃથ્વીના નારક કદાચિત્ સાન્તર ઉત્પન્ન થાય છે, કે કદાચિત્ નિરંતર પણ ઉત્પન્ન થાય છે. એ પ્રકારે શર્કરા ला, पासुसमा, ५४मला, थूमा , तम मला तथा तमस्तम:प्रमा, पृथ्वीमा