SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ प्रमेयवोधिनी टीका द्वि. पद२ सू.२१ सिद्धानां स्थानादिकम् त्याम्, तत्र उपमाया असद्-भावात्, 'इय सिद्धाणं सोक्खं अणोवमं नत्थि तस्स ओवम्म । किंचि विसेसे णित्तो सारिक्समिणं सुणह वोच्छं ॥१६६॥ इदंसिद्धानां सौख्यस् अनुपमम् वर्तते, नास्ति तस्य सिद्धासुखस्य, औषम्यम्, तथापि वालाववोधाय किश्चिद विशेपेण, इतः अस्य अमन्दानन्दसन्दोहरूपस्य सिद्धमुखस्य सादृश्यमिदं वक्ष्यमाणं शणुत मया वर्ण्यते-'जह सबकामगुणियं पुरिसोभोत्तण भोयणं कोई । ताहा छहा विमुक्को अच्छिज्जजहा अमियतित्तो ॥१६७॥ यथा भोजनं सर्वकामगुणितं सकलोपस्कारोपस्कृतम्, सात्त्विकसर्वप्रकारच्यञ्जनोपेतं सर्वोत्तमद्रव्यनिर्मितं किं बहुना निरुपम, कोऽपि पुरुषो भुक्त्वा तृक्षुद्विप्रमुक्तः तृपाक्षुधारहितः सन् अमृततृप्तो भवति तथा-'इय सव्वकालतित्ता अतुलं निव्वाणमुवगया सिद्धा । सासयमव्यावाहं चिट्ठति सुही सुहं पत्ता' एवं सर्वकालं तृप्ताः अतुलनिर्वाणमुपगताः सिद्धाः। शाश्वतमव्यावाचं तिष्ठन्ति सुखिनः सुखं प्राप्ताः । अयं भावः-यथा कश्चित् पुरुपः समस्तोपस्कारसंस्कृतं स्वादातिशयसम्पन्नं सर्वोत्तमं सर्वव्यञ्जनोपेतं सर्वोत्कृष्टं भोजनं कृत्वा क्षुधातृपारहितः सन् अमृततृप्तो भवति तथा निर्वाण-मुक्तिमुपगताः सिद्धाः सर्वकालम्-साधपर्यवसितं कालं तृप्ताः सर्वथोत्सुकता निवृत्तिलक्षणं परमसन्तोपमुपगताः अतुलम्'अनन्यसदृशं निरुपमत्वात् शाश्वतं प्रतिपाताभावात् अव्यावाधम् लेशमात्रमपि व्यावाधाया असंभवात् सुखं प्राप्ताः सुखिनस्तिष्ठन्ति इति, तदेव विशदरूपेण प्रतिपादयति- सिद्धितियवुद्धत्तिय पारगयत्ति य । परंपरगयत्ति उम्मुक्ककम्मकवया अजरा अमरा असंगा य ।।१५९॥ सिद्धा इति सित्तं-बद्धम् , अष्टप्रकारकम् ज्ञानासमूह के लिए उपमा दी जा रही है, उसे सुनो ! जैसे कोई पुरुप सर्वकाम गुणित अर्थात् सभी प्रकार के मसालों से युक्त, सभी प्रकार के सात्त्विक व्यंजनों से विशिष्ट भोजल करके भूख और प्यास से सर्वथा मुक्त हो जाता है और सुख पूर्वक रहता है, अमृत भक्षण की सी तृप्ति का अनुभव करता है। वैसे ही निर्वाण को प्राप्त सिद्ध जीव सदा काल तृप्त रहते हैं। वे शाश्वत तथा अव्यायाध सुख से युक्त होकर विराजमान रहते हैं। માટે, ઉપમા દેવાય છે, તેને સાંભળે જેમ કોઈ પુરૂષ સર્વ કામ ગુણિત અર્થાત બધા પ્રકારના મસાલાથી યુક્ત, સર્વ પ્રકારના સાત્વિક વ્યંજનથી વિશિષ્ટ ભોજન કરીને ભૂખ અને તરસથી સર્વથા મુક્ત થઈ જાય છે અને સુખ પૂર્વક રહે છે. અમૃત ભક્ષણ સરખી તૃતિનો અનુભવ કરે છે. એ જ રીતે નિર્વાણને પામેલ છવ સદાકાળ તૃપ્ત રહે છે. તેઓ શાશ્વત તથા અવ્યાબાધ સુખથી યુક્ત થઈને વિરાજમાન રહે છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy