________________
૭૮
प्रज्ञापनासूत्रे लानि 'वितिमिरा' वितिमिराणि-वितिमिराणि-अन्धकाररहितानि 'विमुद्धा विशुद्धानि 'पंचदिसि पंच अणुत्तरा महइमहालया महाविमाणा पण्णत्ता' पञ्चदिक्षु पञ्च अनुत्तराणि महतिमहालयानि महाविमानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'तं जहा' तद्यथा-'विजए, वेजयंते, जयंते, अपराजिए' विजयः वैजयन्तः जयन्तः अपराजितः 'सचट्ठसिद्धे' सर्वार्थसिद्धः, 'ते णं विमाणा' तानि खलु विमानानि 'सव्वरणामया' सर्वरत्नमयानि-सर्वात्मना कात्स्न्येन रत्नमयानि 'अच्छा' अच्छानि -स्वच्छानि, 'सण्हा' श्लक्ष्णानि, 'लण्हा' मसृणानि, 'घट्टा' घृष्टानि, 'महा' मृष्टानि, 'नीरया' नीरजांसि रजोरहितानि, 'निम्मला' निर्मलानि, 'निष्पंका' निष्पङ्कानि, 'निकंकडच्छाया' निष्कङ्कटच्छायानि,-निष्कङ्कटत्वेन कवचरहितत्वेन छायया कान्त्या सहितानि 'सप्पभा' सप्रमाणि-प्रभा सहितानि, कन्तियुक्तानि, 'सस्सिरिया' सश्रीकाणि श्रिया परमशोभया सहितानि, 'स उज्जोया' सोयोतानि 'पासाईया' प्रासादीयानि-प्रसादाय-असत्तये हितानि आनन्दजनकानि 'दरिसणिज्जा' दर्शनीयानि-दर्शनयोग्यानि, 'अभिरूवा' अभिरूपाणि 'पडिरूवा' प्रतिरूपाणि 'एत्थ णं अणुत्तरोववाइयाणं' अत्र खलु-उपयुक्तस्थले, अनुत्तरौपपातिकानां 'देवाणं' देवानाम् ‘पजत्तापज्जत्ताणं' पर्याप्तापर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'तिसु वि -लोगस्स - असंखेज्जइभागे' त्रिष्यपि-स्वस्थानोपपातसमुद्घातलक्षणेषु रज रहित हैं, निर्मल हैं, अन्धकार से रहित हैं और विशुद्ध हैं । वहां पांच दिशाओं में पांच महाविमान हैं। उनके नाम इस प्रकार हैं(१) विजय (२) वैजयन्त (३) जयन्त (४) अपराजित और (५) सर्वार्थसिद्ध । ये पांचों महाविमान सर्वरत्नमय हैं, स्वच्छ हैं, चिकने हैं, मसृण हैं, घृष्ट हैं, पृष्ट हैं, नीरज, निर्मल, निष्पंक और निरावरण कान्ति से युक्त हैं। प्रायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नता प्रदान करने वाले, दर्शनीय, अभिरूप और प्रतिरूप हैं । यहां पर्याप्त तथा अपर्याप्त अनुत्तरौपपातिक देवों के स्थान कहे गए हैं। ये स्थान स्वછે. અહિ પાંચ દિશાઓમાં પાંચ મહાવિમાન છે. તેમના નામ આ પ્રકારે છે (१) विश्य (२) वैयन्त (3) रयन्त (४) २०५२।। मन (५) सथिसिद्ध. આ પાંચ મહાવિમાન સર્વ રત્નમય છે, સ્વછ છે. ચિકણ છે, મૃષ્ટ છે, ઘષ્ટ છે, નીરજ, નિર્મળ, નિષ્પક અને નિરાવરણ કાન્તિથી યુક્ત છે, પ્રભા युत, श्रीस पन्न, प्राशमय, प्रसन्नताहान ४२नारा, शनीय, मनि३५, અને પ્રતિરૂપ છે. અહીં પર્યાપ્ત તથા અપર્યાપ્ત અનુત્તરૌપપાતિક દેના સ્થાન કહેલાં છે, તે સ્થાન સ્વસ્થાન, ઊપપાત, અને સમુદ્ઘાત ત્રણે અપેક્ષાઓથી