________________
प्रमेययोधिनी टीका द्वि. पद २ सू.२८ अवेयकदेवानां स्थानानि ९६१ उप्पइत्ता, एत्थ णं मज्झिमगेविज्जगदेवाणे तओ गेविजगाणं पत्थडा पण्णता, पाईणपडीणायया जहा हेट्रिमगेविज्जगाणं, नवरं सदुसरे विमाणावासलए भवंतीति मकवायं, ते विमाणा जाव पडिरूवा, एत्थ णं मज्झिमगेविजगाणं जाव तिसु वि लोगस्स असंखेज्जइमागे, तत्थ शं बहवे मज्झिमगेविजगदेवा परिवसंति, जाव अहलिंदा नाम ते देवगणा पण्णत्ता समणा. उसो ! कहिणं भंते ! उवरिमगेविजएदेवा परिवतंति? गोयमा! मज्झिमगेरिजगाणं उप्पिं जाव उप्यइत्ता, एत्थ णं उवरिमगेविज्जगाणं तओ गेविज्झगविमाणपत्थडा पण्णता ?, पाईणपडीणायया, सेसं जहा हेट्रिमोविज्जगाणं, नवरं एगे विमाणावाससए अवंतीति सक्खायं, सेसं तहेव भाणियव्वं जाव अहमिंदा नालं ते देवगणा पण्णत्ता समणाउसो! एकारसुत्तरं हेट्रिमेसु लत्तुत्तरं च मज्झिमए, सयमेगं उवरिमए पंचेव अणुत्तरविसाणा ॥१४९॥ कहि णं भंते ! अणुत्तरोववाइयाणं देवाणं पज्जत्तापजत्ताणं ठाणा पण्णता? कहि णं भंते ! अगुत्तरोववाइया देवा परिवसंति ? गोयमा ! इसीसे रयणप्पभाए पुढवीए वहुसमरमणिज्जाओ भूमिभागाओ उर्ल्ड चंदिमसूरियगहगणनक्खत्ततारारूपाणं वहुई जोयणसयाई बहूइं जोयणसहस्साई वहुई जोयणसयसहस्साइं बहुगाओ जोयणकोडीओ बहुगाओ जोयणकोडाकोडीओ उड़ दूरं उप्पइत्ता सोहमीसाणसणंकुमार जाव आरणअन्चुयकप्पा तिन्नि अटारसुत्तरे गेविजगविमाणावाससए वीइवइत्ता तेग परं दूरं गया, नीरया निम्मला विति. मिरा विसुद्धा पंचदिसि पंच अणुत्तरा महइमहालया, महाविमाणा पन्नत्ता, तं जहा-विजए वेजयंते जयंते अपराजिए सव्वसिद्धे तेणं विमाणा सव्व रयणासया अच्छा, सहा, . प्र० १२१