SearchBrowseAboutContactDonate
Page Preview
Page 914
Loading...
Download File
Download File
Page Text
________________ ९५४ . .. प्रशापनासत्रे मयानि-सर्वात्मना कास्न्यन रत्नमयानि 'अच्छा' अच्छानि-स्वच्छानि 'सहा' श्लक्ष्णानि, 'लहा' मसृणानि 'घट्टा' घृष्टानि 'महा' मृष्टानि 'नीरया' नीरजांसि, रजोरहितानि 'निम्मला' निर्मलानि 'निप्पंका' निप्पड़ानि, 'निक्कटच्छाया' निष्कङ्कटच्छायानि, निजङ्कटा-कवचरहिता, छाया-कान्तिपां तानि तथाविधानि, 'सप्पभा' सप्रभाणि-प्रभया कान्त्या सहितानि सप्रमाणि, 'सस्सिरिया' सश्रीकाणि, श्रिया परमशोभया सहितानि सश्रीकाणि, 'सउज्जोया' सोदद्योतानि, उद्योतेन प्रकाशेन सहितानि, सोद्योतानि 'पासाईया' प्रासादीयोनि-प्रसादाय प्रसत्तये परमानन्दाय हितानि योग्यानि वा प्रासादीयानि, 'दरिसणिज्जा' दर्शनीयानि-दर्शनयोग्यानि 'अभिरूवा' अभिरूपाणि, 'पडिरूवा' प्रतिरूपाणि सन्ति, 'तेसिणं विमाणाणं कप्पाणं' तेषां विमानानां कल्पानाम् 'बहुमज्झदेसभाए' बहुमध्यदेशलागे-अत्यन्तमध्यप्रदेशे 'पंच वडिसया पण्णत्ता' पञ्चावतंसकाः प्रज्ञप्ताः, 'तं जहा' तद्यथा 'अंकवळिसए' अदावतंसकः 'फलिहवडिसए' स्फटिकावतंसकः 'रयणवडिसए' रत्नावतंसकः 'जायस्वडिसए' जात. रूपावतंसकः 'मज्झे एत्थ अच्चुयबडिसए' मध्ये-उक्तचतुष्टयावतंसकमध्ये इत्यर्थः, अत्र-आरणाच्युतकल्पयोः, अच्युतावतंसको बोध्यः, 'ते णं वडिसया सव्वरयणामया जाव पडिरूवा' ते खलु पञ्च अकादयोऽवतंसकाः सर्वरत्नमयाःसर्वात्मना कात्स्न्येन रत्नमयाः, यावत्-अच्छाः, स्वच्छा इत्यर्थः, श्लक्ष्णाः, मस्हणाः, घृष्टाः, मृष्टाः, नीरजसः, निर्मलाः, निष्पड्काः, निष्कङ्कटच्छायाः, सप्रभाः, और मृष्ट हैं, नीरज निर्मल निप्पंक और निरावरण कान्ति वाले हैं, प्रभायुक्त हैं, श्रीसम्पन्न हैं, प्रकाशोपेत हैं, प्रासादिक; दर्शनीय, अभिरूप और प्रतिरूप हैं। उन विमानों-कल्पों के एकदम मध्य भाग में पांच अवतंसक कहे गए हैं । वे इस प्रकार हैं-(१) अंकावतंसक (२) स्फटिकावतंसक (३) रत्नावतंसक (४) जातरूपावतंसक और इन चारों के मध्य में, आरण-अच्युत कल्पों में पांचवां (५) अच्युतावतं. सक है। ये पांचों अवतंसक सर्वरत्नमय हैं। यावतू प्रतिरूप हैं, अर्थातू स्वच्छ हैं, चिकने हैं, मृदु हैं, पृष्ट हैं, मृष्टहैं, नीरज हैं, भने भृष्ट छ, नी२०४, निम, नि५४ भने निरा१२५ ४न्तिmi छ, પ્રભાયુક્ત છે, શ્રીસંપન્ન છે, પ્રકાશપત છે, પ્રાસાદિક, દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે, તે વિમાને-કોના એક દમ મધ્યભાગમાં પાંચ અવતંસક કહે छ. तया ॥ ४ारे छ-(१) मावत स४ (२) २५टिस (3) २.नाવતંસક (૪) જાતરૂપાવતંસક (૫) અને આ ચારેની મધ્યમાં આરણ-અર્ચ્યુત કપમાં પાંચમું અયુતાવતંસક છે. આ પાંચે અવતંસક સર્વ રત્નમય છે यावत् प्रति३५ छ, अर्थात् २१२७ छ. यि: छ. भृढ छ, घृष्ट छ. भृष्ट छ.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy