SearchBrowseAboutContactDonate
Page Preview
Page 896
Loading...
Download File
Download File
Page Text
________________ - प्रज्ञापनासूत्र नानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव प्रका. रान्तरेण पृच्छति-'कहिणं भने ! लंतगदेवा परिवसंति' हे भदन्त ! कुत्र खल्लु-कस्मिन् प्रदेशे, लान्तकदेवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा' हे गौतम ! 'बंभलोगस्स कप्पस्स उम्पि' ब्रह्मलोकस्य कल्पस्य उपरि-ऊर्चभागे 'सपक्खि सपडिदिसिं' सपक्षम्-समानाः पक्षा:-पूर्वपश्चिमदक्षिणोत्तररूपाः पाच ः यस्मिन् दूरोत्पतने तत् सपक्षम् सप्रतिदिकू-समानाः प्रतिदिशः-विदिशो यस्मिन्दुरोत्पत ने तत् सप्रतिदिक 'वहूई जोयणाई' बहूनि योजनानि 'जाव' यावत्-बहूनि योजनशतानि, वहूनि योजसहस्राणि, बहूनि योजनशतसहस्राणि, बहुकाः योजनकोटीः 'बहुगाओ जोयणकोडीकोडीओ' बहुका योजनकोटिकोटीः 'उडूं' दूरं-उप्पइत्ता' ऊर्ध्वम्-उपरिभागे, दरम् उत्पत्य-उत्पतनं कृत्वा 'एत्थणं' अत्र खलु-उपर्युक्तस्थले 'लंतए नामं कप्पे-पण्णत्ते' लान्तको नाम कल्पः प्रज्ञप्तः, स लान्तककल्पः कीदृश-इत्याह-'पाईण पडीणायए' प्राचीनप्रतिचीनायत:-पूर्वपश्चिमायामः, 'जहा वम्भ ब्रह्मलोए' यथा वम्भलोकः प्रतिपादितस्तथा प्रतिपत्तव्यः, किन्तु 'नवरं' नवरम्-ब्रह्मलोकापेक्षया विशेषस्तु 'पण्णासंविमाणावाससहस्सा' पञ्चाशद् विमानावाससहस्राणि 'भवंतीति मक्खायं' भवन्ति इत्याख्यातं मया महावीरेण अन्यैश्च तीर्थकुद्भिः 'वडिंसगा जहालान्तक देवों के स्थान कहां कहे गए हैं ? अर्थात् हे भगवन् ! लान्तक देव कहां निवास करते हैं ? श्री भगवान् उत्तर देते हैं-हे गौतम । ब्रह्मलोक नामक कल्प के ऊपर समान दिशा रूप पार्श्व में तथा समान विदिशा में बहुत योजन, यावतू बहुत सौ योजन, बहुत हजार योजन, बहुत लाख योजन, बहुत करीड योजन, बहुत कोटि-कोटि योजन ऊपर दर जाकर लान्तक नामक कल्प है। वह पूर्व-पश्चिम में लम्बा और उत्तर -दक्षिण में विस्तीर्ण है, इत्यादि वर्गन ब्रह्मलोक कल्प के समान ही समझ लेना चाहिए । इसमें जो विशेषता है वह यह कि लान्तक कल्प में पचास हजार विमान हैं, ऐसा मैने तथा अन्य तीर्थंकरों ने શ્રી ભગવાન્ ઉત્તર દે છે-હે ગૌતમ ! બ્રહ્મલેક નામના કલ્પના ઊપર સમાન દિશા રૂપ પાર્શ્વમાં તથા સમાન વિદિશામાં ઘણું યોજન, યાવત્ ઘણુ સે જન, ઘણા હજાર યોજન, ઘણું લાખ જન, ઘણું કરોડ જન ઘણું કરોડ કરોડ જન ઊંtપર દૂર જઈને લાન્તક નામક ક૯૫ છે. તે પૂર્વપશ્ચિમમાં લાંબો ઉત્તર દક્ષિણમાં વિસ્તીર્ણ છે. ઈત્યાદિ વર્ણન બ્રહ્મલોક કલ્પના સમાજ સમજી લેવું જોઈએ. તેમાં જે વિશેષતા છે તે આ છે કે લાન્તક કપમાં પચાર હજાર વિમાન છે. એમ મેં તથા અન્ય તીર્થકરેએ કહ્યું છે, એના
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy