SearchBrowseAboutContactDonate
Page Preview
Page 892
Loading...
Download File
Download File
Page Text
________________ - -- ९३३ प्रशापनासूत्र समूहस्तद्वत् भासां राशिवच्च प्रभाकान्तिः, यस्य स अर्चिालाभासराशिप्रभः, 'अवसेसं जहा सणकुमाराण' अवशेष यथा सनत्कुमाराणामुक्तं तथा ब्रह्मलोकस्यापि वक्तव्यम्, किन्तु 'नवरं' नवरम् सनत्कुमारापेक्षया विशेषस्तु-चत्तारि 'विमाणावाससयसहस्सा' चखारि विमानावासशतसहस्राणि सन्ति इति वोध्यः, 'पडिसया जहा सोहम्मवडिसया' अवतंसकाः यथा पञ्चसौधर्मावतंसकास्तथैव वोव्याः , 'नवरं' नवरम्-तद्पेक्षया विशेपस्तु 'मज्झे इत्थ बंबलोयवडिंसए' मध्ये-अशोकादि चारवतंसकानां मध्ये, अत्र-ब्रह्मलोके, ब्रह्मलोकावतंसको वोध्यः 'एत्य णं वंभलोगदेवाणे ठाणा पण्णत्ता' अत्र खलु-उपयुक्तस्थलेषु, ब्रह्मलोकदेवानां पर्याप्तापर्याप्तानाम् स्थानानि-स्वस्थानानि, प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'सेसं तहेव जाव-विहरंति' शेपं तयैव-सौधर्मकल्पवदेव वोध्यम्, यावत् त्रिष्वपि स्वस्थानोपपातसमुद्घातलक्षणेपु त्रिष्वपि स्थानेषु विपये लोकस्य असंख्येयभागे वक्तव्यम्, तत्र खलु वद्वो ब्रह्मलोकदेवाः परिवसन्ति, ते च महर्षिकाः, महाद्युतिकाः महायशसः महाबलाः, महानुभावाः, महासौख्याः हारविराजितवक्षप्तः, कटकत्रुटितस्तम्भितभुजाः, अगदकुण्डलमृष्टसमूह तथा तेजोराशि के समान कान्ति वाला है। उसका शेष वर्णन सनत्कुमार कल्प के समान समझ लेना चाहिए। सनत्कुमार कल्प से उसकी विशेषता यह है कि उसमें अर्थात् ब्रह्मलोक कल्प में चार लाख विमान हैं। उसमें जो अवतंसक हैं वे सौधर्मकल्प जैसे हैं, मगर इसमें भी विशेषता यह है कि उन अवतंसकों के मध्य में ब्रह्मलोकावतंसक है । यहां पर्याप्त और अपर्याप्त ब्रह्मलोक देवों के स्वस्थान कहे गए हैं। शेष कथन सौधर्म कल्प के समान जानना चाहिए, यावत् वे स्थान स्वस्थान, उपपात और समुद्घात, इन तीनों की अपेक्षाओं से लोक के असंख्यातवें भाग में हैं। उन स्थानों में बहुत-से ब्रह्मलोक देव निवास करते हैं। वे देव સમાન કાન્તિવાળા છે. તેનું વિશેષ વર્ણન સનકુમાર કલ્પના સમાન સમજી લેવું જોઈએ. સનકુમાર ક૯૫થી તેની વિશેષતા આ છે કે તેમાં અર્થાત્ બ્રહ્મ લેક ક૫માં ચાર લાખ વિમાન છે. તેમાં જે અવતંસક છે. તે સૌધર્મ કલ્પ જેવાં છે, પરંતુ તેમાં પણ વિશેષતા એ છે કે તે અવતંસકોની મધ્યમાં બ્રહ્મ. લેકાવતંસક છે. અહિં પર્યાપક અને અપર્યાપ્ત બ્રહ્મલોક દેના સ્થાન કહેલાં છે. શેષ કથન સૌધર્મકલ્પના સમાન જાણવું જોઈએ. યાવત્ તે સ્થાને સ્વસ્થાન ઉપપાત અને સમુદ્દઘાત એ ત્રણે અપેક્ષાઓથી લેકના અસંખ્યાતમા ભાગમાં છે. તે સ્થાનેમાં ઘણા બધા બ્રહ્મલેક દેવ નિવાસ કરે છે. તે દેવે મહાન
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy