SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ प्रतापनार जाव विहरइ' चतमणां सप्तमीनाम् आत्मरक्षकदेवनाहरीणाम् यावत्-चतुर्णीलोकपालानाम् अन्येपाञ्च वहनां माहेन्द्रकल्पवासिनाम आधिपत्यं पौरपत्यं कुर्वन पालयन् विहरति-तिष्ठति ॥सू० २६।। बमलोकदेव स्थानादि वक्तव्यनामूलम्-कहि णं भंते बंभलोगदेवाणं पत्तापजत्ताणं ठाणा पण्णत्ता ? कहि णं संते! बंशलोगदेवा परिवसंति ! गोयमा! सणंकुमारमाहिंदाणं कप्राणं उपि सपक्खि सप. डिदिसिं वहूई जोयणाई जाब उप्पइत्ता एत्थ णे बंभलोए नाम कप्पे पाईणपडीणायए उदीपदाहिणवित्थिपणे पडिपुण्णचंदसंठाणसंठिए अञ्चिमालीभासरासीप्पभे, अवसेसं जहा सणं. कुमाराणं, नवरं चत्तारि विमाणावाससयसहस्सा वडिंसया जहा सोहम्मवडिसया, नवरं मझे इत्थ बंभलोयवडिसए, एत्थ णं वंभलोगदेवाणं ठाणा पण्णत्ता, सेसं तहेब जाव विहरति, बंभे इत्थ देविंदे देवराया परिवसइ, अरयंवरवस्थधरे, एवं जहा सणंकुमारे जाव विहरइ, नवरं चउण्हं विमाणावास. सयसहस्साणं सट्ठीए सामाणियसाहस्सीणं चउण्हं सट्ठीए आयरक्खदेवसाहस्लीणं, अन्नेसिं च वहणं जाब विहरइ, कहि णं भंते! लंतगदेवाणं पन्जत्तापज्जत्ताणं ठाणा पण्णत्ता ? कहि णं भंते ! लंतगदेवा परिवसंति ? गोयमा! बंभलोगस्स कप्पस्स उपि सरक्खि सपडिदिसिं वहुई जोयणाई जाव बहुहजार आत्मरक्षक देवों का अधिपतित्व करता है। यावत् चार लोकपालों का, तथा बहुसंख्यक अन्य माहेन्द्र कल्पवासी देवों का आधिपत्य आदि करता हुआ तथा उनका पालन करता हुआ रहता है ॥२६॥ વાસી દેવાનું અધિપતિત્વ કરે છે. ચાર લોકપાલોના તથા બહુસંખ્યક અન્ય મહેન્દ્ર કપાસી દેવના આધિપત્ય આદિ કરતા તથા તેનું પાલન કરતા थ। २९ छे. ॥ २६ ॥
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy