SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ प्रमैयबोधिनी टीका द्वि. पद २ सू २६ ईशानादिदेव स्थानानि परिवसंति, ते च महद्धिकाः महाधुतिकाः महायशसः. महाबलाः. महानुभागाः, हारविराजितवक्षसः, कट त्रुटितस्तम्भितभुजाः अङ्गकुण्डलमृष्टगण्डस्तलकर्णपीठधारिणो विचित्रहस्ताभरणाः, विचित्रमाल्यानुलेपनधराः, भास्वरवोन्दयः, प्रलम्बवनमालाधराः, दिव्येन वर्णगन्धादिना दशदिशः उद्योतयन्तः, प्रभासयन्तः, ते खलु तत्र स्वेपां स्वेपा विमानावासशतसहस्राणां स्वासां स्वासाम् अग्रमहिपीणां सपरिवाराणाम्, स्वासां स्वासां सामानिकसाहस्त्रीणाम्, स्वेषां स्वेषां त्रायत्रिशकानाम् स्वेषां स्वेषां लोकपालानाम् स्वासां स्पासां पदाम्, स्वेपां स्वेपाम् अनीकानाम्, स्वेपां स्वेपाम् अनीकाधिपतीनाम्, स्वासां स्त्रासाम् आत्मरक्षकदेवसाहस्रीणाम्, अन्येपाञ्च बहूनाम् इशानककल्पवासिनाम् वैमानिकानां देवानाञ्च देवीनाञ्च आधिपत्यं पौरपत्यं स्वामित्वं भर्तृत्वम् महत्तरकत्वम् लाख विमानों के बीचों वीच पांच अवतंसक कहे गए हैं, जो इस 'प्रकार हैं-अंकावतंसक, स्फटिकावतंसक, रत्नावतंसक, जातरूपा. वतंसक, और इन चारों के मध्य में ईशानावतंसक। ये पांचों अवतंसक सर्वरत्नमय हैं यावत् स्वच्छ हैं, चिकने हैं, हैं, कोमल हैं, घृष्ट हैं, मृष्ट हैं, नीरज हैं, निर्मल हैं, निष्पंक हैं, निरावरण कान्ति वाले हैं, प्रभायुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताप्रद, दर्शनीय, अभिरूप और प्रतिरूप हैं। यहां पर्याप्त और अपर्याप्त ईशानक देवों के स्वस्थान निरूपित किये गए हैं। ये स्थान स्वस्थान, उपपात और समुद्घात, तीनों अपेक्षाओं से लोक के असंख्यातवें भाग में हैं। शेष वक्तव्यता जैसी सौधर्म देवों की कही है, वैसी ही ईशानक देवों की भी समझ लेनी चाहिए । वहां बहुसंख्यक ईशानक देव निवास करते हैं । वे देव महर्द्धिक, महाद्युतिक, પાંચ અવતંસક કહેલા છે, જે આ પ્રકારે છે–અંકાવાંસક, સ્ફટિકાવત’સક રત્નાવલંસકજાત રૂપાવત સક, અને એ ચારેની વચમાં ઈશાનવંતસક ___ पाये मत स४ सवरत्नमय छे. २५२७ छ, xिn छ, अभदा छ. ઘષ્ટ છે. નીરજ છે. નિર્મલ છે નિષ્પક, નિરાવરણ કાન્તિવાળા. પ્રભાયુક્ત, શ્રી સંપન્ન, પ્રકાશમય, પ્રસન્નતા પ્રદ, દર્શનીય, અભિરૂપ અને પ્રતિરૂપ છે. અહિં પર્યાપ્ત અને અપર્યાપ્ત ઇશાનક દેના સ્વાસ્થાન નિરૂપણ કરાયાં છે. તે સ્થાને સ્વસ્થાન ઉપપાત અને સમુદુઘાત ત્રણે અપેક્ષાઓથી લેકના અસં. ખ્યાતમ ભાગમાં છે. શેષ વક્તવ્ય જેવું સૌથમિક દેવાનું કહ્યું છે. તેવું જ ઇશાનક દેવાનું પણ સમજી લેવું જોઈએ. ત્યાં ઘણું સંખ્યામાં ઈશાનક દેવ 'નિવાસ કરે છે. તે દેવ મહર્ધિક; મહાદ્યુતિક; મહાયશસ્વી, મહાબેલ અને - -
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy