SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२५ सौधर्मदेवस्थानादिकनिरूपणम् ८७९ धिना स वर्तते 'सव्वरयणामए' सर्वरत्नमयः-सर्वात्मना कात्सर्येण रत्नमयः इत्यर्थः, 'अच्छे' अच्छ: स्वच्छः 'जाव' यावत् श्लक्ष्णः मरणः घृष्टः, मृष्टः, नीरजाः, निर्मलः, निष्पङ्कः निष्कङ्कटच्छायः कचवररहितःसप्रभः, .. सश्रीकः सोद्योतः प्रसादीयः दर्शनीयः अभिरूपः, प्रतिरूपश्च सौधर्मकल्पोवर्तते, 'तत्थ ण सोहम्मगदेवाणं' तत्र खलु-उपर्युक्तस्थले, सौधर्मकदेवानाम् बत्तीसविमाणावाससयसहस्सा' द्वाविंशद्विमानावासशतसहस्राणि द्वात्रिंशदलक्षविमानावासाः 'भवंतीतिमक्खायं' भवन्ति इत्याख्यातं मया महावीरेण, अन्यैश्च तीर्यद्भिरित्याशयः, 'ते णं विमाणा' सव्वरयणामया-जाव पडिरूबा' तानि खलु विमानानि द्वात्रिंशल्लक्षाणि, सर्वररत्नमयानि-सर्वात्मना कात्रन्येन रत्नमयानि यावत् अच्छानि श्लक्ष्णानि मसृणानि, घृष्टानि, मृष्टानि, नीरजांसि निर्मलानि, निप्पङ्कानि, निष्कङ्कटच्छायानि, सप्रमाणि-सश्रीकाणि, सोयोतानि, - प्रासादीयानि दर्शनीयानि अभिरूपाणि प्रतिरूपाणि सन्ति, 'तेसिणं विमाणाणं' तेषां खलु-उपर्युक्त द्वात्रिंशल्लक्षाणाम् विमानानाम् 'बहुमज्झदेसभागे' वहुमध्यदेशभागे-अत्यन्तमध्यप्रदेशे, 'पंचवडिंसया' पञ्चअवतंसकाः 'पण्णत्ता' प्रज्ञप्ताः सन्ति, 'तं जहा' तद्यथा-'असोगवडिसए' अशोकावतंसकः, 'सत्तवण्णवडिंसंए' सप्तपर्णावतंसकः, 'चंपगवडिसए' चम्पकावतंसकः, 'चूयवडिंसए' चूतावतंसकः, निर्मल, निष्पंक और निरावरण कान्ति वाला है । कचरे से रहित, प्रभायुक्त, शोभा सम्पन्न, प्रकाशमय, प्रसन्नता जनक, दर्शनीय, अभिरूप और प्रतिरूप है। ___उस सौधर्मकल्प में सौधर्मक देवों के बत्तीस लाख विमान हैं, वे विमान पूर्ण रूप से रत्नमय हैं यावत्-चिकने, कोमल, घटारे, मठारे, नीरज, निर्मल, निष्पंक, निरावरण कान्ति वाले, प्रलोयुक्त, श्रीसम्पन्न, प्रकाशमय, प्रसन्नताप्रद, दर्शनीय, अभिरूप और प्रतिरूप हैं। . इन विमानों के एकदम बीचोंबीच पांच अवतंसक कहे गए हैं, वे इस प्रकार हैं-अशोकावतंसक, सप्तपर्णावतंसक, चम्पकावतंसक, ઘાટીલા છે. નીરજ, નિર્મલ, નિષ્પક અને નિરાવરણ કાન્તિવાળા છે. કચરા વગરના, પ્રભાયુક્ત, શોભા સંપન્ન. પ્રકાશમય, પ્રસન્નતા જનક, દર્શનીય અભિરૂપ અને પ્રતિરૂપ છે. આ સૌધર્મક ૫નાં દેવોના બત્રીસ લાખ વિમાનો છે. એ વિમાનો પૂર્ણ રૂપથી રત્નમય છે યાવત્ ચિકણ, કમળ, ઘાટ માટવાળા રેજ રહિત, નિર્મળ નિપક નિરાવરણ કાન્તિવાળા પ્રભાયુક્ત શ્રી સમ્પન્ન. પ્રકાશમય પ્રસન્નતાજનક, દેશનીય, અભિરૂપ અને પ્રતિરૂપ છે. તે વિમાનના એકદમ વચ્ચેવચ્ચે પાંચ અવહંસક કહેલા છે તેઓ આ રીતે છે-અશેકાવતંસક, સપ્તપર્ણાવતંસક, ચંપકવતંસક, સૂતાવહંસક અને આ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy