SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ ८पाठ प्रज्ञापनासूत्रे तिष्काः देवाः, 'ठियलेसा' स्थित लेश्याः - व्यवस्थिततेजोलेश्यः भवन्ति, तथा 'चारिणो अविस्साममंडल गई' ये च चारिणश्चाररताः सन्ति ते अविश्राममण्डलगतिकाः, अविश्रामेण - निरन्तरतया मण्डलाकारा गतिर्येषां ते अविश्राममण्डलगतिकाः, तथा सर्वेऽपि 'पत्तेयनामंकपागडियचिंधमउडा' प्रत्येकनामाङ्कप्रकटिचिमुकुटाः, प्रत्येकं नामङ्केन स्व स्वनामलक्ष्मरूपेण, प्रकटितं चिह्न मुकुटे येषां ते प्रत्येकनामाङ्कप्रकटितचिह्नमुकुटाः, एतावता चन्द्रस्य मुकुटे स्वनामाङ्क प्रकटितं चन्द्रमण्डललाञ्छनम्, सूर्यस्य मुकुटे स्वनामाङ्कप्रकटितं सूर्यमण्डललाञ्छनम्, ग्रहस्य मुकुटे तादृशं ग्रहमण्डललाञ्छनम्, नक्षत्रस्य मुकुटे तथाविधं नक्षत्रमण्डललाब्छनम्, तारकस्य मुकुटे तारकाकारलाञ्छनमिति फलितम्, 'महिड्डिया' महर्द्धिकाः, 'जाव पभासेमाणा' यावत्-महाद्युतिकाः, महायशसः, महावलाः, महानुभागाः, हारविराजितवक्षसः, कटकत्रुटितस्तम्भितभुजाः, अङ्गदकुण्डलमृष्ट ये सब ज्योतिष्क देव स्थित तेजोलेश्या वाले होते हैं । इनमें जो चार - रत अर्थात् गतिशील हैं, वे अविश्रान्त रूप से निरन्तर मण्डलाकार गति करते रहते हैं। इन देवों के मुकुट में अपने-अपने नाम का ही चिह्न बना रहता है । अर्थात् चन्द्र देव के मुकुट में चन्द्रमण्डल का चिह्न बना है, सूर्य देव के मुकुट में सूर्यमण्डल का चिह्न बना है, ग्रह के मुकुट में ग्रहमण्डल का चिह्न है, नक्षत्र के मुकुट में नक्षत्र मण्डल का चिह्न है और तारक देवों के मुकुट में तारकों के आकार का चिह्न है । ये ज्योतिष्क देव महान् ऋद्धि के धारक यावत् प्रकाशित करते हुए रहते हैं | यहां 'यावत्' शब्द से महान् घुति वाले, महान् यश वाले, महान् बल वाले, हार से सुशोभित वक्षस्थल वाले कटकों આ બધા જ્યાતિષ્ઠ દેવ સ્થિત તેજો લેશ્યાવાળા હેાય છે. તેમા જે ચાર–રત અર્થાત્ ગતિશીલ છે, તેએ અવિશ્રાન્ત રૂપથી નિરન્તર મડલાકાર ગતિ કરતા રહે છે, તે દેવાના મુગટમાં પોતપોતાના નામના ચિહ્ન અનેલા હાય છે. અર્થાત્ ચન્દ્ર દેવના મુગટમા ચન્દ્ર સૉંડલનું ચિહ્ન મન્યુ હાય છે. સૂર્યદેવના મુગટમાં સૂર્યમ'ડલનું ચિહ્ન ખનેલ હોય છે. ગ્રહના મુગટમાં ગ્રહમંડલનું ચિહ્ન બન્યુ હાય છે. નક્ષત્રના મુગટમાં નક્ષત્ર મોંડલનું ચિહ્ન હાય છે અને નારક દેવાના મુગટમાં નારકેટના આકારનું ચિહ્ન છે. આ ચૈાતિષ્ક દેવા મહાન્ રૂદ્ધિના ધારક યાવત્ પ્રકાશિત કરતા રહે છે. અહિં· ચાવત્' શબ્દથી મહેન્ દ્યુતિવાળા,મહાત્ ખળવાળા, મહાન્ પ્રભાવ વાળા હારથી સુશાલિત વક્ષસ્થલ વાળા, કટકા તેમજ ત્રુટિતાથી સ્તબ્ધ ભુજાએ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy