SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ ८५२ प्रशापनासूत्रे तिलकरत्नार्द्धचन्द्रचित्राणि, द्वारादौ प्रतिकृतित्वेन स्थापितैः विकसितैः शतपत्रैः पुण्डरीकैश्च भित्यादिषु पुण्ड्ररूपाकारेण कृतैस्तिलकैः, द्वारादिषु कृतैः रत्नमयार्द्धचन्द्रैश्चत्रिविचित्राणि विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्र चित्राणि 'नाणामयदामालंकिया' नानामणिमयदामालङ्कृतानि, नानामणिमयैर्दामभिर्मालाभिरलङ्कृतानि-भूपितानि, इति नानामणिमयदामालकृतानि 'अंतो वहिंच सण्हा' अन्त:-मध्ये, वहिश्च-वाह्यप्रदेशे श्लक्ष्णानि-ममृणानि-कोमलानि 'तवणिज्जरुइलवालुयापत्थडा' तपनीयरुचिरवालुकाप्रस्तटानि, तपनीयम्-सुवर्णविशेपस्तन्मय्याः रुचिरायाः वालुकायाः प्रस्तटो येषु तानि तपनीयरुचिरवालुकाप्रस्तटानि, 'मुहफासा' सुखस्पर्शानि सुखः-मुखजनकः स्पर्शी येपां येषु वा तानि सुखस्पर्शानि, शुभस्पर्शानि वा, 'सस्सिरिया' सश्रीकाणि,श्रिया -लक्ष्म्या, परमशोभया सहितानि सश्रीकाणि, 'सुरूवा' सुरूपाणि, शोभनं रूपं येषां तानि सुरूपाणि, 'पासाइया' प्रसादीयानि प्रसादाय प्रसत्तये आनन्दाय हितानि प्रसादीयानि प्रासादिकानि वा, प्रसादजनकानि इति तदर्थः, 'दरिसणिज्जा' दर्शनीयानि दर्शनयोग्यानि, 'अभिरूवा' अभिरूपाणि परमरम'णीयानि, 'पडिरूवा' प्रतिरूपाणि तानि भवनानि अत्यन्तकमनीयानि, सन्ति, "एत्थ णं' अत्र खलु-उपर्युक्तस्थलेषु 'जोइसियाणं देवाणं' ज्योतिष्काणाम् चन्द्राआदि में पुण्ड्राकार बनाये हुए तिलक हैं तथा द्वार आदि में रत्नमय अर्द्धचन्द्र बने हैं । इनके कारण वे अद्भुत प्रतीत होते हैं । वे विविध प्रकार की मणिमय मालाओं से विभूषित हैं । भीतर और बाहर से चिकने हैं। उनमें तपनीय, स्वर्ण की रुचिर वालुका के प्रस्तट हैं। उनका स्पर्श बडा सुखद है या शुभ है। वे परम श्री-शोभा से 'सम्पन्न, सुन्दर रूप वाले, दर्शक के चित्त में प्रसन्नता उत्पन्न करने वाले, दर्शनीय, अभिरूप-परम रमणीय तथा प्रतिरूप अर्थात् अत्यन्त कमनीय हैं। इन स्थानों में पर्याप्त तथा अपर्याप्त चन्द्र आदि ज्योतिष्क देवों के स्वस्थान निरूपण किए गए हैं। ये स्थान स्वस्थान उपपात દિવાલ આદિમાં પટ્ટાકાર બનાવેલ તિલક છે. તથા દ્વાર આદિમા રત્નમય અધ ચન્દ્ર બન્યા હોય છે. એ કારણે અદ્ભુત દેખાય છે. તેઓ વિવિધ પ્રકારની રત્નમય માળાઓથી વિભૂષિત છે. અંદર અને બહારથી ચિકણું છે. તેમનામાં તપાવેલ સેનાની સરખી વાલુકાઓને સુંદર પ્રસ્તટ છે, તેમના સ્પર્શ ઘણું સુખદ છે અગર શુભ છે તેઓ પરમશ્રી-શભાથી સંપન્ન, સુન્દર રૂપાળા 'દર્શકના ચિત્તમાં પ્રસન્નતા ઉત્પન્ન કરવાવાળા, દર્શનીય, અભિરૂપ, પરમ રમણીય. તથા પ્રતિરૂપ અર્થાત્ અત્યન્ત કમનીય છે. આ સ્થાનમાં પર્યાપ્ત
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy