________________
ટેક
प्रज्ञापनासूत्र साणं साणं जोइसिय विमाणावाससयसहस्लाणं चउण्हं सामाणियसाहस्तीणं च उण्हं अग्गमहिसीणं सपरिवाराण तिण्हं परिसाणं, सत्तण्हं अणीयाणं सत्तण्ह अणीयाहिबईणं सोलसण्हं आयरक्खदेवसाहस्सीणं जाव अन्नेसिं च वहणं जोइसियाणं देवाण देवीण य आहेबच्चं जाव विहरति ।मु० २३॥
छाया-कुत्र खलु भदन्त ! ज्योतिप्काणाम् देवानां पर्याप्तापर्याप्तानां स्थानानि प्रज्ञप्तानि ? कुत्र खलु भदन्त ! ज्योतिष्काः देवाः परिवसन्ति ? गौतम ! अस्याः रत्नप्रभायाः पृथिव्याः बहुसमरमणीयाद् भूमिभागात् सप्तनवति योजनशतम्
ऊर्ध्वम उत्प्रेत्य दशोत्तरयोजनशतवाहल्ये तिर्यगसंख्येये ज्योतिष्कविषये, अत्र ___ खलु ज्योतिष्काणां देवानां तिर्यगसंख्येयानि ज्योतिष्कविमानावासशतसहस्राणि
ज्योतिष्क देवों के स्थानादि की वक्तव्यता शब्दार्थ-(कहि णं भंते ! जोइसियाणं पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता ?) हे भगवन् ! पर्याप्त और अपर्याप्त जोतिष्क देवा के स्थान कहां कहे हैं ? (कहि णं भंते ! जोइसिया देवा परिवसंति ?) हे भगथन् ! ज्योतिष्क देव कहां निवास करते हैं ? (गोथमा) हे गौतम (इमीसे) इस (रयणपाए पुढवीए) रत्नप्रभा पृथ्वी के (बहुसमरमणिज्जाओ) बिल्कुल सम एवं रमणीय (भूमिभागाओ) भूमि भाग से (सत्तणउइजोयणसए) सात सौ नव्वे योजन (उडूं उप्पइत्ता) ऊपर जाकर (दसुत्सरजोषणसयबाहल्ले) एक सौ दश योजन के विस्तार में (तिरियमसंखेज्जे जोइय विसए) तिर्छ में असंख्यात ज्योतिष्क क्षेत्र में (एत्थ णं) यहां (जोइसियाणं देवाणं) ज्योतिष्क
તિષ્ક દેના સ્થાનાદિની વક્તવ્યતા हाथ-(कहि ण भंते । जोइसियाण पज्जत्तापज्जत्ताणं ठाणा पण्णत्ता !) ભગવન્! પર્યાપ્ત અને અપર્યાપ્ત તિષ્ક દેના સ્થાન ક્યાં કહ્યા છે ? (कहि णं भंते | जोइसिया देवा परिवसति ? भगवन् । ल्याति व ४यां निवास ४२ छ १ (गोयमा ।) हे गौतम (इमीसे) मा (रयणाप्पभाए पुढवीए) २त्नाला पृथ्वीना (बहुसमरमणिज्जाओ) बससम तेमन रमणीय (भूमिभागाओ) भूमिलामाथी (सत्तणउइजोयणसए) सातसे नव योन (उडूढं उप्पइत्ता) १५२ १/२ (दसुत्तरजोयण सयबाहल्ले) मे सो ४॥ योजना विस्तारमा तिरिय मसंखेज्जे जोइसविसए) तिरछी मसभ्यात याति क्षेत्रमा (एत्य णं) मही • (जोइसियाणं देवाणं) न्योति हेवाना (तिरियं) तिछ (असंखेज्जा) मसभ्यात