SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ earnt कल्याणकप्रवरवस्त्र परिहिताः, कल्याणकप्रवरमाल्यानुलेपनधराः भास्वरबोदयः प्रलम्बवनमालाधराः दिव्येन वर्णगन्धादिना दशदिश उद्योतयन्तः प्रभासयन्तः, ते खलु तत्र स्वेषां स्वेषाम् असंख्येयभौमेयनगरावासशतसहस्रादीनाम् आधिपत्यादिकं कुर्वन्तः पालयन्तो महताऽहतनाटयगीतवादिततन्त्रीतलतालत्रुटितघनमृदङ्गपप्रवादितरवेण दिव्यान् भोग भोगान् भुजानाः विहरन्ति आसते इत्याशयः, अथ तेषामिन्द्रौ सन्निहितसामन्या नामको प्ररूपयति- 'सन्निहियसामाणाइत्थ दुवे अणवनिंदा' सन्निहितसामान्यौ अत्र उपर्युक्ाणपणिकस्थानेषु द्वौः अणपर्णिकेन्द्रौ ' अणवन्नियकुमाररायाणी' अणपर्णिककुमारराजानौ 'परिवसंति'परिवसतः, तौ च 'महिड्डिया' महर्द्धिकौ महाद्युतिकौ महायशसौ महाबलौ महानुभागौ, महासौख्यौ, हारविराजितवक्षसौ, इत्यादि पूर्वोक्तविशेषणविशिष्टौ बोध्यौ, ' एवं जहा कालमहाकालाणं दोण्हपि दाहिणिल्लाणं उत्तरिल्लाणं य भणिया' एवं पूर्वोक्तरीत्या यथा कालमहाकालयोः द्वयोरपि दाक्षिणात्यौत्तराहयोथ भणिताः - उक्ताः 'तहा सन्निहियसामाणापि तथावस्त्र पहनने वाले, कल्याणकारी उत्तम माला और अनुलेपन को धारण करने वाले, देदीप्यमान शरीर वाले और लम्बी वनमाला के धारक होते हैं । वे अपने दिव्य वर्ग एवं दिव्य गंध आदि से दशों दिशाओं को उयोतित और प्रभासित करते हुए अपने-अपने असंख्यात लाख भौमेघनगरावासों का अधिपतित्व, स्वामित्व, अग्रेसरत्व आदि करते हुए तथा उनका पालन करते हुए, वृष, गीत, कुशलवादकों द्वारा वादिन वीणा, तल, ताल, त्रुटित, दंग आदि वाद्यो की निरन्तर होने वाली ध्वनि के साथ दिव्य भोगोपभोग भोगते हुए विचरते हैं अर्थात् रहते हैं । । अब उनके सन्निहित और सामान्य नामक इन्द्रों की प्ररूपणा કલ્યાણકારી ઉત્તમ વસ્ત્ર પહેરવાવાળા કલ્યાણ કારી-ઉત્તમ માલા અને અનુ લેપનને ધારણ કરનારા દેદીપ્યમાન શરીરવાળા અને લાંખી વનમાળાઓના ધારક હાય છે. તે પોતના દિવ્ય વણુ તેમજ દિવ્ય ગંધ આદિથી દશે દિશાઓને ઉદ્યોતિત અને પ્રભાસિત કરતા રહિને પોતપોતાના અસંખ્યાત લાખ ભૌમેય નગરાવાસાનુ અધિપતિત્વ, સ્વામિત્વ, અનેઅગ્રેસરત્વ આદિ કરતા થકા તથા તેમનું પાલન કરતા, નૃત્ય ગીત, કુશલ વાદિકા દ્વારા વાદિત વીણા તલ તાલુ શ્રુતિ, મૃગ આદિ વાદ્યોના નિરન્તર થનારા ધ્વનિની સાથે દ્વિવ્ય લાગે પભેગ ભાગવતા થકા વિચરે છે અર્થાત્ રહે છે હવે તેમના સન્નિહિ1 અને સામાન્ય નામક ઈંદ્રોની પ્રરૂપણા કરવા મટે ૮૦
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy