SearchBrowseAboutContactDonate
Page Preview
Page 782
Loading...
Download File
Download File
Page Text
________________ ४२० प्रनानासूत्रे कस्मिन् प्रदेशे, पिशाचानां देवानां 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तानां 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि, प्रज्ञप्तानि ? प्ररूपितानि सन्ति ? तदेवं प्रकारान्तरेण विशदयितुं प्रतिपादयति-'कहिणं' भंते ! पिसाया देवा परिवसंति ! हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, पिशाचा देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा!' हे गौतम ! 'इमीसे रयणप्पभाए पुढवीए' अस्याः रत्नप्रभायाः पृथिव्याः, 'रयणामयस्स कंडस्स' रत्नमयस्य काण्डस्य-ऊर्ध्वं समीप भागस्य 'जोयणसहस्सवाहल्लस्स' योजनसहस्रवाहल्यस्य, सहस्रयोजनविस्तारस्य 'उवरिं' उपरि, ऊभागे 'एगं जोयणसयं ओगाहित्ता' एकं योजनशतम् अवगाह्य-प्रविश्य, 'हेटाचेगं जोयणसयं वज्जित्ता' अधश्चकै योजनशतं वर्जयित्वा 'मज्झे अट्ठसु जोयणसएसु' मध्ये अष्टसु योजनशतेषु 'एत्थ णं पिसायाणं देवाणं अत्र खलु-उपर्युक्तस्थले, पिशाचानां देवानां 'तिरियमसंखेज्जा' तिर्यग असंख्येयानि 'भौमेज्जनगरावाससयसहस्सा' भौमेयनगरावासशतसहस्राणि-भूमिगृहसमानलक्षनगरावासाः 'भवंतीति सक्खायं' भवन्ति इत्याख्यातं, मया महावीरेण, अन्यैश्च स्थान आदि की प्ररूपणा की जाती है श्री गौतम स्वामी ने प्रश्न किया-हे भगवन् ! पर्याप्त तथा अपर्याप्त पिशाच देवों के स्थान कहाँ कहे गए हैं ? अर्थात् पिशाच देव किस जगह निवास करते हैं ? । श्री भगवान् ने उत्तर दिया-हे गौतम ! इस रत्नप्रभा पृथिवी का जो रत्नमय कोण्ड है, वह एक हजार योजन मोटा है। उसके ऊपर के और नीचे के एक-एक सौ योजन छोड कर मध्य के आठ सौ योजनों में, पिशाच देवों के तिथे असंख्यात लाख नगरावास हैं और वे भौमेय अर्थात् भूमिगृह के समान हैं, ऐसा मैंने तथा अन्य तीर्थंकरों ने भी कहा है। वे भौमेय नगरावास बाहर से गोलाकार हैं इत्यादि वर्णन उसी प्रकार समझ लेना चाहिए जैसा समुच्चय પ્રરૂપણ કરાય છે શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યો–ભગવદ્ ! પર્યાપ્ત તથા અપર્યાપ્ત પિશાચ દેના સ્થાન કયાં કહેવાયેલાં છે? અર્થાત્ પિશાચ દેવ કઈ જગ્યાએ વિનાસ કરે છે? શ્રી ભગવાને ઉત્તર આપે – હે ગૌતમ ! આ રત્નપ્રભા પૃથ્વીને જે રત્ન મય કાડ છે, તે એક હજાર જન મોટો છે. તેના ઉપરના અને નીચેના એક એક સે યોજન છેડીને મધ્યના આઠસે એજનમાં પિશાચ દેવોના તિચ્છ અસંખ્યાત લાખ નગરાવાસ છે અને તે ભૌમેય અર્થાત ભૂમિગૃહના સમાન છે, એમ મેં તથા અન્ય તીર્થકરેએ પણ કહ્યું છે. તે ભય નગરાવાસ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy