SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२१ वानव्यन्तरदेवानां स्थानानि ७९७ सयं वज्जित्ता' अधश्चापि-अधोमागेऽपि एकं योजनशतं वर्जयित्वा 'मझे अट्ठसु जोयणसएसु' मध्ये मध्यभागे अष्टमु योजनशतेषु अष्टशतयोजनेषु इत्यर्थः, 'एत्थ णं' अत्र खलु-उपर्युक्तस्थले 'वाणमंतराण' देवाणं ' वानव्यन्तराणाम् देवानाम् 'तिरियमसंखेज्जा' तिर्यग् असंख्येयानि-असंख्यातयोजनपर्यन्तम् 'मोमेज्जनगरावाससयलहस्सा' भौमेयनगराधासगत सहस्त्राणि-भूमिगृहतुल्यलक्षनगरावासाः 'भवंतीति सखायं' भवन्ति इत्याख्यातम् मया महावीरेण, अन्यैश्चतीर्थकृभिः 'ते णं-भोमेज्जा णगरा' तानि खल्लु-उपर्युकानि, भौमेयानि नगराणि 'वाहिं वट्टा' वहिर्मागे, वृत्तानि-वर्तुलालि 'अंतो चउरंसा' अन्तः-मध्यभागे, चतुरस्त्राणि-चतुरस्त्राकाराणि 'अहे पुक्खरकग्निया संठानसंठिया' अधःअधोभागे, पुष्करकणिकासंस्थानसंस्थितानि-पुष्करस्य कमलस्य, कणिकाउन्नतसमचित्रविन्दुकिनी, तस्याः संस्थानमिव संस्थानम्-आकारविशेषस्तेन संस्थितानि-व्यवस्थितानि 'उकिन्नंतरविउलगंभीरखायफलिहा' उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि-उत्कीर्णमिवोत्कीर्णमत्यन्तस्पष्टस्, उत्कीर्णमन्तरं यासां खातपरिखागां ता उत्कीर्णान्तराः, उत्कीर्णान्तराः, विपुलाः-प्रचुराः, विस्तीर्णा वा गम्भीरा:-अतलस्पर्शिन्यः खातपरिखाः येषां नगराणां परितः सन्ति तानि उत्कीर्णान्तरविपुलगम्भीरखातपरिखाणि नगराणि इत्यर्थः, पुनस्तानि कीदृशानि सन्तीत्याह-'पागाराहालयकवाडतोरणपडिदुवारदेसभागा' प्राकाराट्टाछोडकर मध्य के आठ सौ योजनों में वाणव्यन्तर देवों के तिछे संतख्यात योजनों में लाखों औमेय अर्थात् भूमिगृह (भोयरे) के समान नगरावास हैं. ऐसा मैंने तथा अन्य तीर्थकरों ने भी कहा है। वे भौमेय नगर बाहर से गोलाकार है, मध्य भाग में चौकोर हैं और नीचे कमल की काणिका के आकार के हैं। उन नगरों के चारों ओर प्रचुर या विस्तीर्ण तथा अथाह जल से परिपूर्ण खाइयां और परिखाएं हैं, जिनका अन्तर स्पष्ट प्रतीत होता है। प्रत्येय नगर के એક રે જન પ્રવેશ કરીને અને નીચેના એક રસો જનને છોડીને મધ્યના આઠ સે જનમાં વાવ્યર દેવના તિ અસંખ્યાત જનમાં લાખે ભૌમેય અર્થાત્ ભૂમિગૃહ (યરા) ના સમાન નગરાવાસ છે, એમ મેં તથા અન્ય તીર્થકરેએ પણ કહ્યું છે. તે ભૌમેય નગર બહારથી ગોળાકાર છે. મધ્યભાગમાં ચતુર અને નીચે કમળની કર્ણિકાના આકારના છે. તે નગરની ચારે બાજુ વિસ્તીર્ણ તથા અથાહ નિર્મલ પાણીથી ભરેલી ખાઈ અને પરિણાઓ છે. જેમનું અત્તર સ્પષ્ટ પ્રતીત હોય છે. પ્રત્યેક નગરના પ્રાકાર કેટ પર અટ્ટાલક, કપાટ, તારણ તેમજ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy