SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ देवाः परिवसन्ति, 'वेणुदेवे य इत्थ सुब्बण्णकुमारिंदे सुवण्णकुमारराया परिखसइ' वेणुदेवश्च अत्र-उपयुक्तस्थानेपु, - सुवर्णकुमारेन्द्रः सुवर्णकुमारराजः परिवसति, 'सेस, जहा नागकुमाराणं' शेषं यथा नागकुमाराणाम् इन्द्रस्य प्रतिपादितम् तथा प्रतिपादयितव्यम्, - अथोत्तरदिग्वासिसुवर्णकुमाराणाम् वक्तव्यतामाह-'कहिणंभंते ! उत्तरिल्लाणं सुवण्णकुमाराणं देवाणं' हे. भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, 'औत्तराहाणाम्'-उत्तरदिग्वासिनां, सुवर्णकुमाराणाम् देवानाम् ‘पजत्तापज्जताणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण पृच्छति-'कहिणं भंते ! . उत्तरिल्ला सुवण्णकुमारा देवा परिवसंति ?'. हे भदन्त ! कुत्र खल-कस्मिन् प्रदेशे औत्तराहाः उत्तर दिग्वासिनः सुवर्णकुमाराः देवाः परिवसन्ति ? भगवान् उत्तयति-'गोयमा ! 'इमीसे रयणप्पभाए जाव' अस्याः रत्नप्रभायाः उपरिउर्वभागे एकं योजनसहसं अवगाह्य, अधश्चैकं योजनसहस्रं वर्जयित्वा अष्टसप्ततिसहस्राधिकलक्षयोजनेषु 'एत्थणं उत्तरिल्लाणं सुवष्णकुमाराण' अत्र खलु का,राजा निवास करता है । उलका वर्णन उसी प्रकार का समझना चाहिए जैसे नागकुमारों के इन्द्र का वर्णन किया गया है। 4. अब उत्तरदिशा के सुवर्णकुमारों का वर्णन किया जाता है। श्री गौतम स्वामी ने प्रश्न किया-हे भगवन् । उत्तर दिशा के पर्याप्त और अपर्याप्त सुवर्ण कुमार देवों के स्थान कहां हैं ?, अर्थात् हे भृगवन् ! उत्तर दिशा के सुवर्णकुमार देवं कहां निवास करते हैं. ? .. भगवान् उत्तर देते हैं-हे गौतम ! यह रत्नप्रभा पृथिवी. एक लाख अस्सी हजार योजन मोटी है। इसके ऊपर और नीचे के एक --एक हजार योजन क्षेत्र को छोड़,कर, मध्य के एक लाख अठहत्तर निवास ४२ . छ. 'तमनु-वन ते तनु समन्यु न वु नागामा। ના ઇન્દ્રનું વર્ણન કરાયું છે. * હવે ઉત્તર દિશાને સુવર્ણકુમારનું વર્ણન કરાય છે, * શ્રી ગૌતમસ્વામીએ પ્રશ્ન કર્યો–ભગવન! ઉત્તર દિશાના પર્યાપ્ત અને અન્ય - પર્યાપ્ત સુવર્ણકુમાર દેના સ્થાન ક્યાં છે ? અર્થાત્ હે ભગવન્! ઉત્તર દિશાના 'સુવર્ણકાર દેવ કયાં નિવાસ કરે છે? શ્રી ભગવાન ઉત્તર, દે છે–હે ગૌતમ! આ રત્નપ્રભા પૃથ્વીના એક લાખ એંસી હજાર જન મેટી છે. તેના ઉપર અને નીચે એક એક હજારજન ક્ષેત્રને છેડીને, મધ્યના એક લાખ અઠતેર હજાર જેને વિસ્તારવાળા ભાગમાં - ઉત્તર દિશાના સુવર્ણકુમાર દેના ચિત્રીસ લાખ લાવનાવાસ છે એમ મેં તથા
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy