SearchBrowseAboutContactDonate
Page Preview
Page 739
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.२० सुवर्णकुमारदेवानां स्थानानि ७७७ . प्ररूपयितुमाह-'कहिणं भंते ! दाहिणिल्लाणं सुबण्णकुमाराण' हे भदन्त ! कुत्र खलु-कस्मिन् प्रदेशे, दाक्षिणात्यांनां-दक्षिणदिग्वासिनां सुवर्णकुमाराणाम् 'पंज्जत्तापज्जत्तीणं' पर्याप्तांपर्याप्तानाम् 'ठाणा पण्णत्ता' स्थानानि-स्थित्यपेक्षया स्वस्थानानि प्रज्ञप्तानि । तदेव प्रकारान्तरेण पृच्छति-'कहि णं भंते ! दाहिणिल्ला सुवणकुमारा देवा परिवसंति ? हे भदन्तं ! कुन खलु-ऋस्मिन् स्थले, दाक्षिणात्याः सुवर्णकुमाराः देवाः परिवसन्ति ? भगवान् उत्तरयति-'गोयमा! हे गौतम ! 'इमीसे जाव सज्झे अट्टहुत्तरे जोयणसयसहरसे' 'अस्याः यावत्-रत्नप्रभाया' पृथिव्याः, अशीति सहस्रोत्तरलक्षयोजनविस्तारायाः उपरि-अर्ध्वमागे एक योजनसहस्रमवगाह्य, अधश्चैक योजनसहस्रं वर्जयित्वा मध्ये अष्टसप्ततिसहस्रोत्तरे योजनशतसहस्रे 'एत्थं णं' अत्र- खलु-उपर्युकस्यले 'दाहिणिल्लाणं --सुवण्णकु-- माराणं' दाक्षिणात्यानां सुवर्णकुमाराणाम् देवानाम् 'अट्टत्तीसं भवणावाससयसहस्सा' अष्टत्रिंशद्भवनावासशतसहस्राणि-अष्टत्रिंशल्लक्षभवनावासाः ‘भवंतीति की जाती है । श्री गौतम स्वामी 'प्रश्न करते हैं-हे भगवन् । दक्षिण दिशा के पर्याप्त और अपर्याप्त सुवर्णकुमारों के स्थान किस प्रदेश में कहे गए हैं ? प्रकारान्तर से पुनः यही प्रश्न करते हैं-हे भगवन् ! सुवर्णकुमार देव कहां निवास करते हैं ? .. भगवान् उत्तर देते हैं-हे गौतम ! यह रत्नप्रभा पृथिवी एक लाख अस्सी हजार योजन मोटी है। इस के ऊपर • और नीचे के एक-एक हजार योजन भाग को छोड कर मध्य के एक लाख अठहत्तर हजार योजनों में दक्षिण दिशा के सुवर्णकुमार देवों के अडतीस लाख अवनास हैं, ऐसा मैने तथा अन्य सभी तीर्थकरी ने निरूपण किया है। वे भवनावास बाहर से वर्तुलाकार भीतर से चौकोर और नीचे कमल' की कर्णिका के आकार के हैं। जिनका શ્રી ગૌતમસ્વામી પ્રશ્ન કરે છે–ભગવન! દક્ષિણ દિશાના પર્યાપ્ત અને અપર્યાપ્ત સુવર્ણકુમારેના સ્થાને કયા પ્રદેશમાં કહેલાં છે? પ્રકારાન્તરે ફરી આજ પ્રશ્ન કરાય છે–ભગવદ્ સુવર્ણકુમાર દેવ કયા રહે છે ?' શ્રી ભગવાન ઉત્તર આપે છે–હે ગૌતમ !' આ રત્નપ્રભા પૃથિવી એક લાખ એંસી હજાર જન મેટી છે તેના ઉપર નીચે એક એક હજર જને ભાગને ત્યજીને, મધ્યના એક લાખ અઠોતેર હજાર એજનમાં દક્ષિણ દિશાના સુવર્ણ કુમાર દેવોના અડતાલીસ લાખ ભવનાવાય છે. એમ મેં તથા અન્ય બધાજ તીર્થકરેએ નિરૂપણ કરેલ છે. તે ભવનાવાસ બહારથી ગેળ અને અંદરથી ચેરસ અને નીચે કમળની કણિકાના આકારના છે. જેમનું અન્તર સ્પષ્ટ પ્રતીત प्र० ९८
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy