________________
७६०
प्रज्ञापनासूत्रे
प्रभासयन्त स्वेषां स्वेषां भवनावासादीनाम् आधिपत्यं पौरपत्यम् कुर्वन्तः पालयन्तः निपुणगात्रकै महताहतनाट्यगीत वादित तन्त्रीतलतालछुटितधनमृदङ्गपटुप्रवादितरवेण दिव्यान् भोगभोगान् भुञ्जाना विहरन्ति, अर्थोत्तराह नागकुमारेन्द्र भूतानन्दं वर्णयति - 'भूयाणंदे एत्थ नागकुमारिंदे' अत्र खलु - उपर्युक्त स्थानेषु भूतानन्दो - नाम नागकुमारेन्द्रः 'नागकुमारराया' नागकुमारराजा ' परिवस' परिवसति, स च भूतानन्दोऽपि 'महिड्डिए जात्र पभासेमाणे' महर्द्धिको यावत् महाद्युतिकः, महा यशाः, महाबलः, महानुभागः, महासौख्यः, हारविराजितवक्षाः, कटकतुटितस्तम्भितजः अङ्गदकुण्डलसृष्टगण्डस्तल कर्णपीठधारी, विचित्रहस्ताभरणः, विचित्रमालामौलिमुकुटः, कल्याणकावरवस्त्र परिहितः, कल्याणकप्रवरमाल्यानुलेपनधरः भास्वरवोन्दिः प्रलम्वनमालाधरो दिव्येन वर्णगन्धादिना दशदिश महान् सुख से सम्पन्न हैं । अपने दिव्य वर्ण गंध आदि से दशों दिशाओं को उद्योतित एवं प्रकाशित करते हुए तथा अपने-अपने भवनावास का अधिपत्य तथा अग्रेसर करते हुए रहते हैं । वे नाट्य, गीत तथा वीणा, तलताल, त्रुटित, हृदंग आदि की मधुर ध्वनि के साथ दिव्य भोगोपभोगों को भोगते हुए विहार करते हैं ।
3
अब उत्तर दिशा के नागकुमारेन्द्र भूतानन्द का वर्णन किया जाता है । इन स्थानों में भूतानन्द नामक नागकुमारेन्द्र एवं नागकुमारों का राजा निवास करता है । भूतानन्द इन्द्र भी महान ऋद्धि का धारक है यावत् महाद्युति, महाशय, महाबल, महानुभाग और महासुख है । उसका वक्षस्थल हार से सुशोभित रहता है । भुजाएं कटकों और त्रुटिन से स्तब्ध रहती हैं। वह अंगद, कुंडल एवं कर्णपीठ का धारक
उसके हाथों में अद्भुत अभूषण होते हैं । मुकुट चित्र-विचित्र દિવ્ય વર્ણ, ગધ આદિથી દશે દિશાઓને ઉદ્યોતિત તેમજ પ્રકાશિત કરતા તથા પાત પેાતાના ભવનાવાસેાનુ આધિપત્ય તથા અગ્રેસત્ત્વ કરતા છતાં રહે छे. तेथेो नाट्य, गीत तथा वीणा, तस, तास, त्रुटित, सृडंग माहिना भधुर વની ના શ્રવણુ સાથે દિવ્ય ભાગેાપભાગાને ભાગવતા રહિને વ્હિાર કરતા રહે છે. હવે ઉત્તરદિશાના નાગકુમારેન્દ્ર ભૂતાનન્દનું વર્ણન કરાય છે. આસ્થાસ્થાનેમા ભૂતાનન્ત્ર નામના નાગકુમારેન્દ્ર તેમજ નાગકુમા૨ેશના રાજા નિવાસ કરે છે. ભૂતાનન્દ ઈન્દ્ર પણ મહાન્ સમૃદ્ધિના ધારક છે. ચાવત્ મહાધુતિ, મહાયશ, મહાખલ, મહાનુભાગ અને મહાસુખી છે. તેમના વક્ષસ્થળ હારથી સુશોભિત રહે છે. ભુજાએ કટકા અને ત્રુટિત થી સ્તબ્ધ રહે છે. તે અંગદ, કુંડલ તેમજ કઈપીના ધારક છે, તેમના હાથેામાં, અદ્ભુત આભૂષણ હાય છે.