SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ ८ प्रशार्पनास्त्रे चैकं योन सहस्र वर्जयित्वा 'मज्झे अट्टहुत्तरे जोयणसहस्से" मध्ये अप्टसप्तति सहस्रोत्तरे योजनशत महस्रे-अष्टसप्ततिसहस्राधिकलक्षयोजने “एत्थ णं' अत्र खलु -उपर्युक्तस्थले 'उत्तरिल्लाणं' औत्तराहाणाम्-उरत्तरदिग्वासिनाम् 'नागकुमाराणं' नागकुमाराणाम्, 'देवाणं' देवानाम् 'चत्तालीसं भवणावाससयसहस्सा' चत्वारिंशद भवनावासशतसहस्राणि-चत्वारिंशल्लक्षभवनावासाः भवंतीति मक्खायं' भवन्ति इत्यख्यातं मया महवीरेण अन्यैश्च तीर्थकृद्भिः , 'ते णं-भवणा वाहिं वट्टा' तानि खलु-उपयुक्तानि भवनानि, वहिर्भागे वृत्तानि-वर्तुलानि 'सेमं जहा दाहिल्लाणं जाव विहरंति' शेपं यथा दाक्षिणात्यानाम् नागकुमाराणां प्रतिपादितम् तथैवीत्तराहाणामपि प्रतिपादनीयम्, तथा च यावत्-अन्तः-मध्यभागे, चतुरस्राणि-चतुरस्राकाराणि, अधोभागे पुष्करकणिकासंस्थानसंस्थितानि उत्कीर्णान्तरविपुल-गम्भीरखातपरिखाणि प्राकाराहालककपाटतोरण प्रतिद्वारदेशमागानि, यन्त्रशतघ्नीमुशलमुसण्डीपरिवारितानि अयोध्यानि सदा जयानि सदा. गुप्तानि अष्टचत्वारिंशत्-कोष्टकरचितानि, अष्टचत्वारिंशत्कृतवनमालानि क्षेमाणि शिवानि किङ्करामरदण्डोपरक्षितानि लिप्तोपलिप्तमहितानि गोशीर्षसरसरक्तदिशा के नागकुमार देवों के चालीस लाख भवनावास हैं, ऐसा मैंने तथा अन्य सभी तीर्थकरों ने कहा है। वे भवन बाहर से वर्तुलाकार हैं, इत्यादि वर्णन दक्षिणी नागकुमारों के भवनों के समान ही समझ लेना चाहिए। यथा-वे मध्य भाग में चौकोर हैं, नीचे पुष्कर की कणिका के आकार के हैं । विशाल और गंभीर खाइयों और परिखाओं से युक्त हैं तथा प्राकारों, अद्यालकों. कपाटों, तोरणों एवं प्रतिद्वारों से सुशोभित हैं । यत्रों, शतन्नियों, मुशलों तथा मुसण्डी नामक शस्त्रों से सज्जित हैं । शत्रुओं द्वारा अयोध्य, सदा जयशील और सुरक्षित हैं । अडतालीस कोठों और अडतालीस वनमालाओं से युक्त हैं । उपद्रव रहित. मंगलमय तथा किंकर देवों के दंडों से रक्षित લાખ અશોતેર હજાર જન પ્રદેશમાં ઉત્તર દિશાના નાગકુમાર દેવોના ચાલીસ લાખ ભવનાવાસ છે એમ મેં તેમજ અન્ય બધાજ તીર્થકરેએ કહ્યું છે. તે ભવનો બહારથી વર્તુલાકાર છે ઈત્યાદિ વર્ણન દક્ષિણી નાગકુમારોના ભવનોના સમાનજ સમજી લેવું જોઈએ, જેમ કે–તે મધ્ય ભાગમાં રસ છે. નીચે કમળની કણિકાના આકારના છે. વિશાલ અને ગંભીર ખાઈ અને પરિણાઓથી યુક્ત છે તથા પ્રાકારે, અટ્ટાલકો, કપાટ તેરણો તેમજ પ્રતિદ્વારથી સુશોભિત છે ય 2, શતની મુલે તથા મુસંઢી નામક શસ્ત્રથી સજિજત છે. શત્રુઓ દ્વારા અધ્ય, સદા યશીલ અને સુરક્ષિત છે, અડતાલીસ કોઠા અને અડતાલીસ વનમાળાઓથી યુક્ત છે. ઉપદ્રવરહિત, મંગલમય
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy