________________
प्रमेयबोधिनी टीका द्वि. पद २ स.१९ नागकुमारदेवानां स्थानानि ७५१ 'देवाणं' देवानाम् ‘पज्जत्तापजत्ताण' पर्याप्तापर्याप्तानाम् ‘ठाणा पणत्ता' स्थानानिस्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति ? तदेव प्रकारान्तरेण पृच्छति-'कहिणं भंते ! दाहिणिल्ला नागकुमारा देवा परिवसंति ?' हे भदन्त ! कुत्र खलुकस्मिन् स्थले दाक्षिणात्या नागकुमारा देवाः परिवसन्ति ? भगवानं उत्तरयति --'गोयमा! हे गौतम ! 'जंबूद्दीवे दीवे मदरस्स पव्ययस्स' जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'दाहिणेणं' 'दक्षिणेन-दक्षिणदिग्भागे 'इमीसे रयणप्पभाए पुढवीए' अस्या रत्नप्रायाः पृथिव्याः ‘असी उत्तरंजोयणसयसहस्सवाहल्लाए' अशीतिसहस्रोत्तरयोजनशतसहस्रवाहल्यायाः- 'अशीतिसहस्राधिकलक्षयोजनविस्तारायाः 'उवरि' उपरि, ऊर्ध्वदेशे 'एग जोयणसहस्स ओगाहित्ता' एकं योजनसहस्रम् अवगाह्य-प्रविश्य, 'हिट्ठा गं जोयसहस्सं-वजित्ता' अधश्चैकं योजनसहस्रं वर्जयित्वा मज्झे-'अट्टहत्तरे जोयणसहस्से' मध्ये अष्टसप्ततिसहस्राधिकलक्षयोजने ___ अब दक्षिण दिशा में रहने वाले पर्याप्त तथा अपर्याप्त नागकुमारों के स्थान आदि की प्ररूपणा की जाती है । श्री गौतम स्वामी ने प्रश्न किया-हे भगवन् ! दक्षिण दिशा के पर्याप्त और अपर्याप्त नागकुमार देवों के स्वस्थान कहां कहे हैं ? यही प्रश्न प्रकारान्तर से उपस्थित किया गया है-हे भगवन् ! दक्षिण दिशा के नागकुमार देव कहां निवास करते हैं ?
. भगवान उत्तर देते हैं-हे गौतम ! जम्बूद्वीप नामक द्वीप में, मेरु पर्वत के दाहिने दिग्भाग में एक लाख अस्सी हजार योजन मोटी इस रत्नप्रभा पृथ्वी के ऊपर और नीचे के एक-एक हजार योजन भाग को छोडकर, बीच के एक लाख अठहत्तर हजार योजन प्रदेश में दाक्षिणात्य नागकुमार देवों के चवालीस लाख भवनावास हैं, ऐसा मैंने तथा अन्य सभी तीर्थंकरों ने भी कहा है। वे भवनावास बाहर
હવે દક્ષિણ દિશામાં રહેનારા પર્યાપ્ત તથા અપર્યાપ્ત નાગકુમારના સ્થાન આદિની પ્રરૂપણ કરાય છે.
શ્રી ગૌતમસ્વામીએ પ્રશ્ન હે ભગવન્! દક્ષિણદિશાના પર્યાય અને અપર્યાપ્ત નાગકુમારદેવના સ્થાન કયાં કહ્યા છે? એજ પ્રશ્નને પ્રકારાન્તરે ઉપસ્થિત કરાય છે હે ભગવન્! દક્ષિણ દિશાના નાગકુમારદેવ કયાં નિવાસ કરે છે ?
શ્રી ભગવત્ ઉત્તર દે છે-હે ગૌતમ ! જમ્બુદ્વીપ નામના કપમાં, મેરૂ પર્વતના દક્ષિણ ભાગમાં એક લાખ એંસી હજાર જન મોટી આ રત્નપ્રભા પૃથ્વીના ઊપર તથા નીચેના એક એક હજાર પેજનેને છોડીને વચલા એક લાખ અડ્યોતેર હજાર જન પ્રદેશમાં દાક્ષિણાત્ય નાગકુમાદેવના ચુંમા