________________
प्रमेयबोधिनी टीका हि. पद २ सू १८ असुरकुमारदेवानां स्थानानि ७३७ णाम्, 'तायत्तीसाए तायत्तीसगाणं' त्रयस्त्रिंशतः त्रायस्त्रिंशकानाम् 'चउण्हं लोगपालाणं' चतुणी लोकपालानाम्, 'पंचण्हं अग्गमहिसीणं' पञ्चानाम्, अग्रमहिपीणाम्, 'सपरिवाराणं' सपरिवाराणाम् 'तिण्हं परिसाणं' तिसृणां पर्पदाम् 'सत्तण्हं अणियाणं' सप्तानाम् अनीकानाम्-सैन्यानास्, 'सत्तण्हं अणियाहिवईणं' सप्तानाम् अनीकाधिपतीनाम्, 'चउण्ह य-सट्ठीणं आयरक्खदेवसाहस्सीणं' चतसृणां च षष्टीनाम्-चत्वारिंशत् आत्मरक्षकदेवसाहस्रीणाम् चत्वारिंशत्सहस्राधिकल: कात्मरक्षकाणाम् इत्यर्थः, 'अन्नेसिं च वहूर्ण उत्तरिल्लाणं' अन्येषां च बहूनाम् औत्तराहाणाम्- उत्तरदिग्वासिनाम् ‘असुरकुमाराणं' असुरकुमाराणाम्, 'देवाणय देवीणय' देवानाञ्च देवीनाच, 'आहेबच्चं' आधिपत्यम् 'पोरेवच्चं' पौरपत्यम्, 'कुचमाणे विहरइ' कुर्वन् विहरति-आस्ते ॥सू०॥ १९॥
__मूलम्-कहि णं भंते ! नागकुमाराणं देवाणं पज्जत्तापज्जताणं ठाणा पण्णत्ता ? कहि णं भंते ! नागकुमारा देवा परिवसंति ? गोयमा ! इभीसे रयणप्पभाए पुढवीए असी उत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता, हिट्रा चेगं जोयणसहस्सं वज्जित्ता मज्झे अट्टहुत्तरे जोयणसयसहस्से, एत्थ णं नागकुमाराणं देवाणं पज्जत्तापज्जत्ताणं चुलसीइ भवणवाससयसहस्सा भवंतीति मक्खायं, तेणं भवणा बाहिं वट्टा, अंतो चउरंसा जाव पडिरूवा, तत्थ णं हजार सामानिक देवों का, तेतीस त्रायस्त्रिंश देवों का, चार लोकपालों का, पांच सपरिवार अग्रमहिषियों का, तीन प्रकार की-बाय, मध्यस, और अन्तरंग परिपदों को, सात अनीकों का, सात अनीकाधिपति देवों का, चार साठ हजार अर्थात् दो लाख चालीस हजार आत्मरक्षक देवों का तथा बहुल-से अन्य असुरकुमार देवों और देवियों का आधिपत्य एवं अग्रेसरपन करता हुआ रहता है ॥१९॥ હજાર સામાનિક દેના, તેત્રીસ ત્રાયસ્ત્રિ શક દેના, ચાર લોકપાલેના, પાચ સપરિવાર અમહિષીને ત્રણ પ્રકારની–બાહ્ય, મધ્યમ અને અન્તરંગ પરિષદના, સાત અનીકેના, સાત અનીકાધિપતિ દેના. ચાર સાઠ હજાર અર્થાત્ બે લાખ ચાલીસ હજાર આત્મરક્ષક દેવોના તથા ઘણુ બધા અન્ય ઉત્તરીય અસુરકુમાર દો તેમજ દેવિના આધિપત્ય તેમજ અગ્રેસરપણું કરતા રહે છે ?
प्र० ९३