SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ प्रमेययोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि ७०९ यं च वयं असंपत्ता' द्वितीयञ्च वयः-मध्यमलक्षणं युवत्वम्, असंप्राप्ताः, तदेवाह'भद्दे जोव्वणे वट्टमाणा' भद्रे यौवने वर्तमानाः, भद्रे-अतिप्रशस्ये, यौवने-युवत्वलक्षणे वयसि, विद्यमाना इत्यर्थः, 'तलभंगयतुड़ियपवरभूसणनिम्मलमणिरयणमंडियभुया' तलभङ्गकत्रुटितप्रवरभूषणनिर्मलमणिरत्नमण्डितभुजाः, तलभङ्गकाःभुजालङ्करेण विशेषाः, त्रुटितानि-बाहुरक्षिकाः, अन्यानि च यानि प्रवराणिश्रेष्ठानि भूषणानि-वाहाभरणानि तेषु ये निर्मलाः मणयः-चन्द्रकान्तादयः, यानि च रत्नानि-इन्द्रनीलमभृितीनि तैर्मण्डितौ भुजौ हस्ताग्रौ येषां ते तलभङ्गकत्रुटितप्रवरभूपणनिर्मलमणिरत्नमण्डितसुजाः 'दसमुद्दामंडियग्गहत्या' दशमुद्रामण्डिताग्रहस्ताः, दशभिर्मुद्राभिर्मण्डितौ,-भूषितौ, अग्रहस्तौ येषां ते दशमुद्रामण्डि. ताग्रहस्ताः 'चूड़ामणिविचित्तचिंधगया' चूड़ामणिविचित्रचिह्नगताः, चूड़ामणिरूपं, चित्रम्-आश्चर्यजनकम् अद्भुतमित्यर्थः, चिह्न, गतं विद्यमान, येषां ते चूड़ामणि विचित्रचिह्नगताः 'सुरूवा' सुरूपाः-शोभनं रूपं सौन्दर्य येषां ते सुरूपाः परमसौन्दर्यसम्पन्नाः, 'महिडिया' महद्धिकाः, महतीऋद्धिर्भवनपरिवारादि सम्पतिर्येषां ते महद्धिकाः, 'महज्जुइया' महाद्युतिकाः महतीद्युतिः कान्तिर्येषां ते महाद्युतिकाः आभरणातिसम्पन्नाः 'महायसा' महायशसः महद्यशः सर्वदिव्यापिनीख्यातियेषां ते महायशसः 'महव्वला' महावताः-अद्वितीयऋद्धिरूपवलादिकिर्तियुक्ताः, प्रतीत होते हैं मानों प्रथम वय को पार कर चुके हों और द्वितीय वय को अभी तक प्राप्त न हुए हों, अर्थात् भद्र नव युवा अवस्था में रहते हैं । तलभंग नामक भुजाओं के आभूषणों में, त्रुटित अर्थात् बाहुरक्षकों -बखोरों में तथा अन्यान्य उत्तम आभूषणों में जडी हुई चन्द्रकान्त आदि मणियों एवं इन्द्रनील आदि रत्नों से उनकी भुजाएं मंडित रहती हैं । इन के अग्रहस्त दश मुद्रिकाओं से भूषित होते हैं । वे चूडामणि नामक अद्भुत चिह्न से युक्त होते हैं । उनका रूप अतिशय शोभन होता है। उनकी भवन एवं परिवार आदि ऋद्धि महान होती है। उनकी कान्ति तथा ख्याति महान् होती है । उनका अनुપ્રતીત થાય છે કે જાણે પ્રથમ વયવિતાવી ચૂક્યા હોય અને દ્વિતીય વયમા હજુ પ્રવેશ્યા ન હોય અર્થાત્ ભદ્ર નવ યુવા અવસ્થામાં રહે છે. તલભંગ નામના હાથના અભૂષણોમાં, ત્રુટિત નામના તથા બીજા આભૂષણોમાં જડેલી ચન્દ્રકાન્ત મણિ આદિ મણિ તેમજ ઈન્દ્રનીલ આદિ દિવ્ય રત્નોથી તેમની ભુજાઓ મડિત રહે છે. તેમના આગ્રહસ્ત મુદ્રિકાઓથી વિભૂષિત હેાય છે. તેઓ ચૂડા મણિ નામના અદ્ભુત ચિહ્ન થી યુક્ત હોય છે. તેમના રૂપ ખૂબ સુશોભિત હોય છે. તેમના ભવન અને વિશાલ પરિવાર આદિની ઋદ્ધિ મહાન હોય છે. તેમની
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy