SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ प्रमेयबोधिनी टीका द्वि. पद २ सू.१८ असुरकुमारदेवानां स्थानानि -७०७ कराणि, 'पासाईया' प्रसादीयानि-प्रसादाय आनन्दाय हितानि इति प्रसादीयानि मनसः प्रसत्तिकारीणि, 'दरिसणिज्जा' दर्शनीयानि-दर्शनयोग्यानि यानि अवलोकयतश्चक्षुपी न श्राम्यतः न वा तृष्यतः 'अभिरूवा' अभिरूपाणि-अभिसर्वद्रष्ट्रमनः प्रसादानुकूलतया अभिमुखा संमुखागतमिवरूपं येषां तानि अभिरूपाणि-अत्यन्तरमणीयानि इत्याशयः अत एव 'पडिरूवा' प्रतिरूपाणि, प्रतिविशिष्टं रूपं येषां तानि-प्रतिरूपाणि द्रष्टणां प्रतिरूपग्राहकाणि प्रतिक्षणं वा नवं नवं रूपं येषां तानि प्रतिरूपाणि तत्र-द्रष्टारः सहस्रशः प्रतिविम्बिता सन्ति, 'एत्थ णं असुरकुमाराणं देवाणं' अत्र खलु-उपयुक्तस्थलेषु असुरकुमाराणाम् देवानाम् 'पज्जत्तापज्जत्ताणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि, प्रज्ञप्तानि सन्ति, 'उववाए णं लोयस्स असंखेज्जइसागे' उपपातेन-उपपातापेक्षया लोकस्य असंख्येयभागः-असंख्येयतमो भागो यस्य सः भागः, 'समुग्धाए णं' समुद्घातेन-समुद्घातापेक्षया, इत्यर्थः, 'लोयस्स असंखेजइ भागे' लोकस्य असंख्येयभागः-असंख्येयतमभागो भवति, 'सहाणे णं लोयस्स असंखेजइभागे'स्वस्थानेन-स्वस्थानापेक्षया लोकस्य असंख्येयभागः-असंख्येयतमभाग इत्यर्थः, तत्थ णं वहवे असुरकुमारा देवा परिवसंति' तत्र खल बहवः-अनेके-असुरकुमारा देवाः परिवयुक्त होते हैं अर्थात् बाहर स्थित वस्तुओं को भी प्रकाशित करते हैं।' मन में प्रसन्नता उत्पन्न करते हैं। उन्हें देखते-देखते नेत्रों को तृप्ति नहीं होती । सर्व दर्शकों को रुचिकर होते हैं और अतिशय रमणीय होते हैं। उनमें प्रतिक्षण नया-नया रूप दृष्टि गोचर होता है। इन उपर्युक्त स्थलों में पर्याप्त तथा अपर्याप्त असुरकुमारों के स्वस्थान कहे गए हैं। उपपात की अपेक्षा वे लोक के असंख्यातवें भाग में हैं, समुद्घात को अपेक्षा भी लोक के असंख्यातवें भाग में हैं और स्वस्थान की अपेक्षा भी लोक के असंख्यातवें भाग में हैं। इन स्थानों में बहुत-से असुरकुमार देव निवास करते हैं। ઉદ્યોત યુક્ત હોય છે અર્થાત્ બહાર રહેલી વસ્તુ ને પણ પ્રકાશિત કરે છે, મનમાં પ્રસન્નતા ઉત્પન્ન કરે છે. તેઓને જોઈ જોઈને આંખો ઘરાતી જ નથી. બધા જોનારાને રૂચિકર હોય છે અને અતિશય રમણીય હોય છે તેમાં ક્ષણે ક્ષણે નવું રૂપ દ્રષ્ટિ ગોચર થાય છે. આ ઉપર્યુક્ત સ્થાનમાં પતે તથા અપર્યાપ્ત અસુરકુમારના સ્થાન કહેલાં છે. ઉપ૨ાતની અપેક્ષાએ તેઓ લેકના અસંખ્યતમ ભાગમાં છે. સમુદ્ર ઘાતની અપેક્ષાએ પણ લોકના અસંખ્યાતમાં ભાગમાં છે અને સ્વસ્થાનની અપેક્ષાએ પણ લેકના અસંખ્યાતમાં ભાગમાં છે.
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy