SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनासूत्रे रूपचिह्नधराः, सुवर्णकुमाराः भूपणनियुक्तगरुडरूपचिह्नधराः, विद्युत्कुमारा:भूपणनियुक्त वज्ररूपचिह्नधराः; अग्निकुमाराः-मुकुटनियुक्तपूर्णकलशरूपचिह्नधराः, उदधिकुमाराः-भूषणनियुक्ताश्ववररूपचिह्नधराः, दिक्कुमारा:-भूपणनियुक्तगजरूपचिह्नधराः-पवनकुमाराः - भूपणनियुक्तमकररूपचिह्नधराः, स्तनितकुमारा:-भूपणनियुक्तवरवर्द्धमानरूपचिह्नधराः, तत्र वर्द्धमानकम्-शरावसंपुपटम्, उप्फेसो-मुकुटः विग्रहस्तु-भूपणेषु नागस्फटागरुडवनाणि येपां ते भूपणनागस्फटागरुडवाः , पूर्णकलशेन अङ्कितः उपफेलो मुकुटो येषां ते पूर्णकलशाङ्कितोफेसाः, एवं सिंहमकरगजा अङ्काश्चिह्नानि भूपणेषु नियोजिते, चित्रे-आश्चर्यरूपे चिहने गते-स्थिते येषां ते अश्ववरवर्द्धमानक नियुक्त चित्रचिह्नगता इत्येवं बोध्याः, पुनःसर्वेषां विशेपणान्याह-'सुरूवा'-सुरूपाः, शोभनं रूपं येषां ते सुरूपाः, अत्यन्तरमणीयरूपाः 'महडिया'-महद्धिकाः-महती ऋद्धिः-भवनपरिवारादि संपत्तियेषां ते महद्धिकाः 'महज्जुइया'-महाद्युतिकाः, महती धुतिः-कान्ति]पां ते तथा, 'महब्बला'-महाबलाः, महद्वलं-शारीरिकप्राणा येषां ते महावलाः, 'महाजसा'-महायशसः, महद्यश:-ख्याति येषां ते तथा, 'महाणुभावा'-महानुभावा, माहान् अनुभाग:शापानुग्रहादि.सामथ्र्य येषां ते महानुभागाः, 'महासोक्खा'-महासौख्याः,महत कुमारों का सुकुट गरुड के चिह्न वाला होता है (४) विद्युत्कुमारों के मुकुट में वन (५) अग्निकुमारों के मुकुट में पूर्ण कलश (६)द्वीपकुमारों के मुकुटों में सिंह (७) उदधिक्कुमारों के मुकुटों में मकर (८) दिशाकुमारों के मुकुटों में हस्ती (९) पवनकुमारों के मुकुटों में अश्व और (१०) स्तनितकुमारों के मुकुटों में वर्द्धमानक का चिह्न होता है । इन चिह्नों से उनकी पहचान होती है। ये सभी देव शोभन रूप वाले अर्थात् अत्यन्त रमणीय रूप से सुशोभित, महान भवन एवं परिवार संबंधी ऋद्धि के धारक, महान् कान्ति से युक्त, तथा महान् बल से युक्त, महान् यश से सम्पन्न, महान् अनुभाग अर्थात् शाप एवं अनुग्रह વાળા હોય છે (૪) વિઘુકુમારના મુગટમાં વજ (૫) અગ્નિકુમારોના મુગટમાં પૂર્ણકળશ (૬) દ્વીપકુમારના મુગટમાં સિંહ (૭) ઉદધિકુમારના મુગટમાં મકર (૮) દિશાકુમારના મુગટમાં હાથી (૯) પવનકુમારનાં મુગટોમાં અશ્વ અને (૧૦) સ્વનિતકુમારના મુગટમાં વર્ધમાનકના ચિહ્ન હોય છે, આ ચિહ્નોથી તેઓની ઓળખણ થાય છે. આ બધા દેવ શોભન રૂપ વાળા અર્થાત્ અત્યન્ત રમણીય રૂપ થી સુશોભિત, મહાન ભવન તેમજ પરિવાર સબંધી રૂદ્ધિના ધારક, મહાકાન્તિવાળા તથા મહાન બળવાળા, મહા યશથી સંપન્ન મહાન અનુભાગ, અર્થાત્ શાપ તેમજ અનુગ્રહ આદિના સામર્થ્યથી યુક્ત, તથા
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy