SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ - प्रशोपनासूत्र श्रिया-लक्ष्म्या सहितानि सश्रीकाणि, 'समिरिया' समरीचिकानि-मरीचिभिःकिरणैः सहितानि समरीचिकानि-बहिर्देशविप्रमृतकिरणजालानि, अत एवं 'सउज्जोया' सोद्योतानि-उद्योतै:-प्रकाशैः सहितानि सोद्योतानि-बहि: प्रदेशस्थित वस्तु जातप्रकाशकानि 'पासादीया' प्रासादोयानि-प्रसादाय-मनस: प्रसत्तये आनन्दायेत्यर्थः, हितानि प्रासादीयानि-स्वान्तानन्दजनकानि, अतएव 'दरिसणिज्जा' दर्शनीयानि दर्शनयोग्यानि, तानि पश्यतश्चक्षुपी न तृप्यतः, इत्याशयः, 'अभिरूवा' अभिरूपाणि, अभि-आभिमुख्येन द्रष्टुंणां चित्तानन्द जनकतया रमणीयं रूपं येषां तानि अभिरूपाणि, अत्यन्तरमणीयानि, 'पडिरूवा' प्रतिरूपाणि-प्रतिविशिष्टं रूपं येषां तानि प्रतिरूपाणि, प्रतिक्षणं नवं नवं रूपं वा येषां तानि प्रतिरूपाणि, 'एत्थणं' अत्र खलु-उपर्युक्तस्थलेषु 'भवणवासिदेवाणं' भवनवासिदेवानाम् 'पज्जत्तापजत्तगाणं' पर्याप्तापर्याप्तकानाम् 'ठाणा पण्णत्ता' स्थानानि-स्वस्थानानि प्रज्ञप्तानि-प्ररूपितानि सन्ति, 'उववाएणं लोयस्स असंखेज्जइभागे' उपपातेन-उपपातापेक्षया लोकस्य असंख्येयभागे, 'समुग्धाएणं लोयस्स असंखेज्जइभागे' समुद्घातापेक्षया लोकस्यासंख्येयभागे, 'सहाणेणं लोयस्स असंखेज्जइभागे' स्वस्थानेन-स्वस्थानापेक्षया लोकस्यासंख्येयभागे रण रहित होती है । वे प्रभा युक्त एवं श्रीसे सम्पन्न होते हैं । उन की किरणों का समूह बाहर निकलता रहता है। अतएव वे उद्योत युक्त होते हैं अर्थात् बाहर की वस्तुओं को भी प्रकाशित करते हैं। हृदय को आनन्द प्रदान करने वाले एवं दर्शनीय हैं-उन्हें देखने से आंखें तृप्त नहीं होती। उनका रूप अत्यन्त रमणीय होता है और वह रूप क्षण-क्षण में नया-नया प्रतीत होता है। इन उपर्युक्त स्थलों में भवनवासी देवों के, जिनमें पर्याप्त एवं अपर्याप्त सम्मिलित हैं, स्थान कहे गए हैं। वे स्थान उपपात की अपेक्षा लोक के असंख्यातवें भाग में हैं, समुद्घात और स्वस्थान की अपेक्षा કલંક રહિત અથવા કમથી રહિત હોય છે. તેમની કાન્તિ આવરણ રહિત - હેાય છે. તેઓ પ્રભાવવાળાં અને શ્રીથી સી પન્ન હોય છે. તેમના કિરણેને સમૂહ બહાર નિકળયા કરે છે તેથી તેઓ પ્રકાશ વાળા હોય છે. અર્થાત્ બહાર ની વસ્તુઓને પણ પ્રકાશિત કરે છે. હૃદય ને આનંદ પ્રદાન કરવા વાળાં તેમજ દર્શનીય હોય છે–તેમને જોવાથી આ તૃપ્ત થાય છે. તેમના રૂપ અત્યન્ત રમણીય હોય છે. અને તે રૂપ ક્ષણ ક્ષણમા નવીન બને છે. આ ઉપર્યુક્ત સ્થળમાં ભવનવાસી દેના, જેમાં પર્યાપ્ત તથા અપર્યાપ્ત બનને સંમિલિત છે તેમના સ્થાન કહેલા છે, તે સ્થાને ઉપપાતની અપેક્ષાએ લેકના અસંખ્યાતમા ભાગમાં છે. સમુઘાત અને સ્વસ્થાનની અપેક્ષા થી પણ
SR No.009338
Book TitlePragnapanasutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages975
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size63 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy